________________
४९४
कातन्त्रव्याकरणम्
यु - अन + आ + सि। परीष्टिः। परि - इष् - क्ति + सि। पर्येषणा। परि - इष् - यु -अन + आ + सि। कीर्ति' इत्यादि धातुओं से 'क्ति-य' प्रत्यय, 'य' को 'अन' आदेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य।। १२५८।
१२५९. रोगाख्यायां वुञ् [४।५।८७] [सूत्रार्थ]
रोगविशेष की संज्ञा के प्रतीयमान होने पर धातु से 'वुञ्' प्रत्यय होता है।।१२५९।
[दु० वृ०]
व्याधेराख्यायां धातोर्तुञ् भवति। प्रवाहिका, प्रच्छर्दिका, विचर्चिका। अप्यधिकारात् शिरसोऽर्दनं शिरोऽर्तिः।।१२५९।
[समीक्षा]
'प्रच्छर्दिका, प्रवाहिका' इत्यादि शब्दों की सिद्धि कातन्त्रकार ने 'वुञ्' प्रत्यय से तथा पाणिनि ने ‘ण्वुल् ' प्रत्यय से की है - "रोगाख्यायां पवुल् बहुलम् " (अ०३।३।१०८)। अनुबन्धयोजना अपने अपने व्याकरण की प्रक्रिया के अनुसार की गई है। अत: सामान्यतया उभयत्र समानता है।
[रूपसिद्धि]
१-३. प्रवाहिका। प्र + वह् + वुञ् - अक + आ + सि। प्रच्छर्दिका। प्र + छर्ट्स + वुञ् - अक + आ + सि। विचर्चिका। वि + चर्च + वुब् - अक + आ + सि। 'वह' इत्यादि धातुओं से 'ज्ञ' प्रत्यय, 'अक' आदेश, स्त्रीलिङ्ग में 'आ' प्रत्यय तथा विभक्तिकार्य।।१२५९।
१२६०. संज्ञायां च [४।५।८८] [सूत्रार्थ संज्ञा के विषय में धात् से 'व' प्रत्यय होता है।।१२६०। [दु० वृ०]
संज्ञायां च विषये घातोषुञ् भवति। उद्यानपुष्पाणि भज्यन्ते यस्यां क्रीडायां सा उद्यानपुष्पभञ्जिका क्रीडा। क्रीडायां नित्यसमास एव। 'पुष्पभञ्जिका' इत्येतावती सञ्ज्ञा। एवं वीरणपुष्पप्रचायिका।।१२६०।
[क० च०]
सज्ञायाम् । अथ पूर्ववचनमनर्थकमनेनैव सामान्येन सिद्धेः? सत्यम्, पूर्वत्राभिधेयसप्तमी अत्र विषयसप्तमी कथमनेन सिध्यति, अथैका एव सप्तमी द्विविधा वाश्रीयतां चेत् तथापि गौरवं स्यात् ।।१२६०।