________________
५००
कातन्त्रव्याकरणम्
[रूपसिद्धि
१-३. शयितम् । शीङ् + इट् - क्त - सि। स्थितम् । स्था + क्त + सि। भवता कृतम्। कृ + क्त + सि। 'शीङ् - स्था - कृ' धातुओं से 'क्त' प्रत्यय तथा विभक्तिकार्य।।१२६५।
१२६६. युट् च [४।५।९४] [सूत्रार्थ नपुंसकलिङ्ग में तथा भाव अर्थ में धातु से 'युट' प्रत्यय होता है।।१२६६। [दु० वृ०] नपुंसके भावे युट च भवति। स्थानम्, गमनम् ।।१२६६। [समीक्षा]
'हसनम् , शयनम् , गमनम्' इत्यादि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'युट्' प्रत्यय तथा पाणिनि ने 'ल्युट' प्रत्यय किया है। पाणिनि का सूत्र है – “ल्युट् च' (अ०३।३।११५)। अत: अनुबन्धभिन्नता के अतिरिक्त अन्य प्रकार की तो समानता ही है।
[रूपसिद्धि]
१-२. स्थानम् । स्था + युट - अन + सि। गमनम् । गम् + युट - अन + सि। 'स्था-गम्' धातुओं से 'युट्' प्रत्यय, 'यु' को 'अन' आदेश तथा विभक्तिलोप।।१२६६।
१२६७. करणाधिकरणयोश्च [४।५।९५] [सूत्रार्थ करण तथा अधिकरण अर्थ में धातु से 'युट्' प्रत्यय होता है।।१२६७। [दु० वृ०]
करणेऽधिकरणे च युट् भवति। इध्मव्रश्चनम् , पलाशशातनम् । अधिकरणे च - गोदोहनी घटी, सक्तुधानी स्थाली।।१२६७।
[क० च०]
कर०। “नपुंसके च” इत्यधिकारो नास्ति टनुबन्धबलात् , अन्यथा टनुबन्धो निरर्थकः, स हि नदाद्यर्थकः। यदि पुनर्नपुंसके एव युट्प्रत्ययनियमस्तदा स्त्रीलिङ्गत्वाभावात् किं टकारेण साधितमिति कश्चित्, तन्न । नपुंसकाधिकारोऽस्त्येव किन्तु टनुबन्धबलात् स्त्रीलिङ्गतापि स्यात् । यथा “उदकोऽनुदके' (४।५।१००) इत्यत्र हेमकरः उदकोदञ्चनः इति करणाधिकरणयोः पुंसि युट अन्यत्रापीति वचनादिति प्राही अन्यथा नपुंसकाधिकारस्याभावात् सामान्येन युट भवन् पुंस्यपि भविष्यति किमन्यत्रापीति वचनाश्रयणेन।।१२६७।