________________
२९४
कातन्त्रव्याकरणम्
१०७१. आतो मन् - क्वनिब् - वनिब्
विचः [४।३।६६] [सूत्रार्थ] आकारान्त धातु से ‘मन् , क्वनिप् , वनिप्' तथा 'विच्' प्रत्यय होते हैं ।।१०७१। [दु० वृ०]
आकारान्ताद् धातोः ‘मन् , क्वनिप् , वनिप् , विच्' इत्येते प्रत्यया भवन्ति। मन् –शोभनं ददातीति सुदामा। अश्व इव तिष्ठति अश्वत्थामा। क्वनिप् - सुधीवा, सुपीवा। वनिप् - भूरिदावा, घृतपावा। विच् - कीलालपाः ।।१०७१।
[वि० प०]
आतः । अश्वत्थामेति । सकारस्य वर्णविकारस्तकारः । क्वनिपि "दा-मागायति०" (३।४।२९) इत्यादिना ईत्वम् ।।१०७१।
[क० च०]
आतो० । अश्व इवेति। अश्वस्येव स्थाम और्जित्यमस्येति श्रीपतिः । क्वनिब्वनिपो: पकार: "धातोस्तोऽन्तः पानुबन्धे" (४।१।३०) इति तकारागमार्थः । तेन वक्ष्यमाणे प्रातरित्वेति सिद्धम् । इकारः सुखार्थः। विचश्चकार उच्चारणार्थः। कीलालपा इति हेमः। नन् कथमेतत् , कृतेऽपीत्वे निमित्ताभावानिवर्तिष्यते । न च प्रत्ययलोपलक्षणन्यायेन वाच्यम् , न वर्णाश्रये प्रत्ययलोपलक्षणम् इति प्रतिषेधात् ? सत्यम् । क्वचित् पितुरभावे पुत्रस्य स्थितिरितीकारो न निवर्तते इति हृदयम् ॥१०७१।
[समीक्षा]
'सुदामा, अश्वत्थामा, सुधीवा' शादि शब्दरूपों को सिद्ध करने के लिए दोनों ही व्याकरणों में प्राय: समान ही प्रत्यय किए गए हैं। अन्तर यह है कि पाणिनि ने सूत्र में तीन ही प्रत्ययों का पाठ किया है। अत: 'विच' प्रत्यय की पूर्ति वृत्तिकार ने की है। पाणिनि का सूत्र है - "आतो मनिन्क्वनिब्वनिपश्च" (अ०३।२।७४)। अत: अनुबन्धयोजना को छोड़कर अन्य तो प्राय: उभयत्र समानता ही है।
[रूपसिद्धि]
१. सुदामा। सु + दा + मन् • सि। शोभनं ददाति। 'सु' उपसर्गपूर्वक 'डु दाञ् दाने' (२१८४) धातु से प्रकृत सूत्र द्वारा ‘मन्' प्रत्यय, 'सुदामन्' की लिङ्गसंज्ञा, सिप्रत्यय, नकार की उपधा को दीर्घ, नकार तथा सि- प्रत्यय का लोप।
२. अश्वत्थामा। अश्व + स्था + मन् + सि। अश्व इव तिष्ठति। 'अश्व' शब्द के उपपद में रहने पर 'ष्ठा गतिनिवृत्तौ' (१।२६७) धातु से प्रकृत सूत्र द्वारा ‘मन्' प्रत्यय, सकार को तकार, दीर्घ, नकार तथा 'सि' प्रत्यय का लोप।