________________
३४२
कातन्त्रव्याकरणम्
कृत्यशन्तृव्योः ' (४।१।८) इत्यनेनैव यण्वद्भाव: परत्वादपवादत्वाच्च तत्र योक्तवर्ज नास्तीत्युक्तमेव, तत्रैव यद्यप्यत्र परोक्षायामगुण इत्यनेनेवागुणे विशेषाभावस्तथापि वस्तुविचार: कृतः। व्यतिपेचान इति । नन्वशुद्धमिति कथमुक्तं कर्मणि कानः स्यात्? सत्यम् , तदा व्यत्युपसर्गोऽनर्थकः। अथोभयपदित्वादस्य कान: सिद्ध एव किं व्ययुपसर्गाश्रयणेन? सत्यम् , व्यतिपेचान इत्यनेन कर्तरि रुचादिभ्य इत्यस्य चक्राण इत्यनेन "इयजादेः" (३।२।४५) इत्यस्य चोदाहरणं क्रमशो दर्शितम् । इण्मात्रस्येति । अन्यस्तु निरुपसर्गत्वादिण एव क्वन्सुरिति मन्यते, तन्मतं निरस्तमिति भावः ॥११०१।
[समीक्षा
'पेचिवान् , अनूचान:' आदि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने क्वन्सु-कान (च् ) प्रत्ययों का विधान किया है । पाणिनि के दो सूत्र हैं - “लिट: कानज् वा, क्वसुश्च'' (अ० ३।२।१०६, १०७)। नकार-चकार की योजना अपने अपने व्याकरणों की प्रक्रिया के अनुसार की गई है । इसे छोड़कर अन्य समानता ही है। यह ज्ञातव्य है कि पाणिनि उक्त प्रत्ययों का विधान छन्द में करते हैं, जबकि कातन्त्रकार ने इनका विधान लौकिक संस्कृत में माना है, क्योंकि कातन्त्र में वैदिक शब्दों की सिद्धि के लिए सूत्र नहीं बनाए गए हैं।
[विशेष वचन] १. शृणोत्यादय एवामी भाषायां रूढाः (दु० वृ०)। २. ननु लोकोपचारादेव विभक्तित्वं स्यात् (दु० टी०)। ३. शास्त्रकारमतं तु लक्ष्यते (दु० टी०)। ४. तथापि प्रतिपत्तिगौरवं स्यात् (वि० प०)। ५. न चैतच्छन्दोविषयतया चरितार्थमिति शक्यते वक्तुं छान्दसानां
शब्दानामिहानादरादिति (वि० प०)। [रूपसिद्धि]
१. पेचिवान्। पच् + क्वन्सु + सि । 'डु पचष् पाके' (१।६०३) धातु से प्रकृत सूत्र द्वारा 'क्वन्सु' प्रत्यय, परोक्षावद्भाव, द्विर्वचन, एत्त्व-अभ्यासलोप, 'पचिवन्स्' शब्द की लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. पाचयाञ्चकृवान्। पच् + इन् + आम् + कृ + क्वन्सु + सि । ‘पच् ' धातु से इन्, आम् प्रत्यय, गुण, अयादेश, 'कृ' का अनुप्रयोग, द्विर्वचनादि तथा विभक्तिकार्य ।
३. ररज्वान्। रञ् + क्वन्सु + सि । 'रन्ज् रागे' (३।१२१) धातु से क्वन्सु प्रत्यय आदि कार्य पूर्ववत् ।
४. ओषाम्बभूवान्। उष् + आम् + भू + क्वन्सु + सि । 'उष दाहे' (१।२२९) धातु से क्वन्सु प्रत्यय, 'भू' का अनुप्रयोग इत्यादि ।