________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः (अ०३।२।१३२) । ‘शन्तृङ् ' प्रत्यय करने से 'सुन्वन्तः' आदि शब्दों के सिद्ध्यर्थ नकारागम नहीं करना पड़ता है। अतः कातन्त्रीय प्रक्रिया में अपेक्षाकृत लाघव ही कहा जा सकता है ।
[विशेष वचन १. संयोगग्रहणं फलवत्कर्तृप्रतिपत्त्यर्थम् (दु० प्र०) । [रूपसिद्धि]
१. सुन्वन्तो यजमानाः । सु+ शन्तृङ् + जस् । ‘षुञ् अभिषवे' (४।१) धातु से प्रकृत सूत्र द्वारा ‘शन्तृङ् ' प्रत्यय, अनुबन्धों का प्रयोगाभाव, “नः ध्वादेः' (३।२।३४) से 'नु' विकरण, उकार को वकार तथा विभक्तिकार्य ।। १११२ ।
१११३. अर्हः प्रशंसायाम् [४।४।१३] [सूत्रार्थ
'प्रशंसा' अर्थ के गम्यमान होने पर 'अर्ह पूजायाम् ' (१।२५०) धातु से ‘शन्तृङ्' प्रत्यय होता है ।। १११३ ।
[दु० वृ०]
प्रशंसायां गम्यमानायां वर्तमानादर्हतेः शन्तृङ् भवति । अर्हन् भवान् विद्याम् । प्रशंसायामिति किम् ? अर्हति चौरो वधम् ।। १११३ ।
[दु० टी०] अर्हः। प्रशंसा स्तुतिपर्याय:। नियमार्थं प्रशंसायामेवेति।।१११३। [समीक्षा]
'अर्हन् ' शब्द के सिद्ध्यर्थ कातन्त्रकार ने 'शन्तृङ् ' प्रत्यय तथा पाणिनि ने ‘शतृ ' प्रत्यय किया है । 'शन्तृङ् ' प्रत्यय करने पर नकारागम नहीं करना पड़ता है । अत: कातन्त्रीय प्रक्रिया में लाघव ही कहा जाएगा । पाणिनि का सूत्र है - "अर्हः प्रशंसायाम् ' (अ० ३।२।१३३) ।
[रूपसिद्धि]
१. अर्हन् भवान् विद्याम् । अर्ह + शन्तृङ् + सि । ‘अर्ह पूजायाम् ' (१।२५०) धातु से शन्तृङ् प्रत्यय तथा विभक्ति - कार्य ।। १११३ । १११४. तच्छील- तद्धर्म-तत्साधुकारिष्वा
क्वेः [४।४।१४] [सूत्रार्थ]
“क्विब् भ्राजिपृधुर्वीभासाम्' (४।३।६८) सूत्र पर्यन्त तन्छील, तद्धर्म तथा तत्साधुकारी अर्थों का अधिकार रहेगा ।। १११४ ।