________________
४७५
चतुर्थे कृदध्याये पञ्चमो घञादिपादः [क० च०] स्तम्बे० । अच्चेति तकारो वर्णस्वरूपे ।।१२३८। [समीक्षा]
'स्तम्बघन:, स्तम्बघ्नः' शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने 'अत् यक' प्रत्यय तथा घन् आदेश किया है, जबकि पाणिनि एतदर्थ 'घन' आदेश के साथ 'अप् - क' प्रत्यय करते हैं - "स्तम्बे क च' (अ० ३।३।८३) । इस प्रकार अनुबन्धभेद होने पर भी फल की दृष्टि से उभयत्र प्राय: समानता ही है ।
[विशेष वचन] १. स्तम्बघ्नो यष्टिः । पुंस्त्वमेव स्वभावात् (दु०वृ०) । २. अच्चेति तकारो वर्णस्वरूपे (क० च०) । [रूपसिद्धि]
१. स्तम्बधनः। स्तम्ब + हन् -घन् + अत् +सि । 'स्तम्ब' के उपपद में रहने पर 'हन् ' धातु से 'अत् ' प्रत्यय, 'घन् ' आदेश तथा विभक्तिकार्य ।
२-३. स्तम्बघ्नो दण्डः। स्तम्ब+ हन् -घन् +क+सि । स्तम्बघ्नो यष्टिः । स्तम्ब +हन् -घन् +क+सि । 'स्तम्ब' के उपपद में रहने पर ‘हन् ' धातु से 'क' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, 'घन् ' आदेश, “गमहनजनखनघसामुपधाया: स्वरादावनण्यगुणे" (३।६।४३) से उपधालोप तथा विभक्तिकार्य ॥१२३८।।
१२३९. ट्वनुबन्धादथुः [४।५।६७] [सूत्रार्थ भाव अर्थ में 'टु' अनुबन्ध वाली धातुओं से ‘अथु' प्रत्यय होता है।।१२३९। [दु० वृ०]
ट्वनुबन्धाद् धातोरथुर्भवति भाव एव। 'टु वेपृ' (१।३८१) वेपथुः। 'टु ओ श्वि' (१।६१६)- श्वयथुः। 'टु दु' (४।१०)- दवथुः। 'टु वम' (१।५५७)- वमथुः। 'वेपः, दवः' इति वासरूपत्वात् ।।१२३९।
[वि० प०]
ट्वनु०। भाव एवेति। यद्यपि "अकर्तरि च कारके संज्ञायाम्" (४।५।४) इत्यपि वर्तते, तथापि न तत्राभिधानमित्यर्थः।।१२३९।
[क० च०]
ट्वनु०। टुरित्यादि हेमः। ननु क्वचित् क्रियायां टुकार इति ट्वनुबन्धादथुरिति विशेषणार्थ इति किं प्रमाणमित्याह-टुरित्यादि। टुकार इति कथन स्यादित्याहवर्णादेव कारः क्रियते, न तु शब्दात्। अत्र टुशब्दात् कथं कारप्रत्यय इति भावः।।१२३९।