________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
-
[दु० वृ०]
एते क्तिप्रत्ययान्ता निपात्यन्ते स्त्रियाम् । सिनातेः सनोतेर्वा सातिः । हिनोतेः हेतिः । यौते : यूतिः । जवते:-जूतिः ।। १२४५।
[क० च०]
साति०। सनोतेरिति सूचनमात्रं कृतम्, न त्वनेन निपात्यते, "धुटि खनिसनिजनाम्" (४।१।७१) इत्यनेनैवेत्यर्थः ।। १२४५ ।
[समीक्षा]
'हेति:, जूति:' इत्यादि शब्दों के सिद्ध्यर्थ दोनों ही आचार्यों ने निपातनविधि का आश्रय लिया है। पाणिनि का सूत्र है “ऊतियूतिजूतिसातिहेतिकीर्तयश्च” (अ०३।३।९७)। पाणिनि ने 'ऊति - कीर्ति' इन दो शब्दों का भी पाठ किया है। जो कातन्त्रसूत्र में नहीं हैं। इनमें 'ऊति' शब्द का प्रयोग वैदिक है । 'कीर्ति' शब्द का कातन्त्र में पाठ न होना चिन्तनीय है । इस दृष्टि से पाणिनीय उत्कर्ष तथा कातन्त्रीय अपकर्ष कहा जा सकता है। रूपसिद्धि]
१-४. सातिः । सि,
सन्
+
+
+
क्ति + सि। हेतिः। हि + क्ति + सि। यूतिः । यु. + क्ति सि। जूतिः । जु +क्ति सि। ‘सि - सन् - हि यु - जु' धातुओं से 'क्ति' प्रत्यय, इकार-नकार को आत्त्व, इकार को गुण, उकार को दीर्घ तथा विभक्तिकार्य ॥१२४५ । १२४६. भावे पचि - गा पा स्थाभ्यः [ ४।५।७४]
-
४८१
[ सूत्रार्थ]
भाव अर्थ में 'पच् -गा-पा-स्था' धातुओं से स्त्रीलिङ्ग में 'क्ति' प्रत्यय होता है ।। १२४६ ।
"
[दु० वृ०]
एभ्यो भावे स्त्रियां क्तिर्भवति । पचेः षानुबन्धत्वाद् अङि प्राप्ते पक्तिः । तथा " आतश्चोपसर्गे " ( ४/५/८४ ) - संगीति: । प्रपीतिः संस्थितिः । अप्यधिकारात् संस्था,
-
+
प्र + पा
१४. पक्तिः । पच् + क्ति सि । संगीतिः । सम् + गाक्ति क्ति + सि। संस्थितिः । सम् धातुओं से 'क्ति' प्रत्यय तथा विभक्तिकार्य । । १२४६ ।
स्था + क्ति सि । पच्
+
+
व्यवस्था।। १२४६|
[वि० प० ]
भावे० । अपीत्यादि । " आतश्चोपसर्गे" (४|५|८४ ) इत्यङपीत्यर्थः ।। १२४६ । [समीक्षा]
'संगीति:, संस्थिति:' इत्यादि शब्दों के सिद्ध्यर्थ मुख्यतः उभयत्र 'क्ति' प्रत्यय किया गया है। पाणिनि की नकारानुबन्धयोजना स्वरार्थ (अ० ३।३।९५)। अतः प्रायः उभयत्र समानता ही है।
"स्थागापापचो भावे"
[ रूपसिद्धि]
-
+
गा
सि । प्रपीतिः ।
-
पा -स्था'