________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
३९७
[रूपसिद्धि] १. चिकीर्षुः । कृ + सन् + उ + सि । सन्प्रत्ययान्त 'डु कृञ् करणे' (७/७) धातु = 'चिकीर्षु' से प्रकृत् सूत्र द्वारा 'उ' प्रत्यय, अकारलोप तथा विभक्तिकार्य । २- ३. आशंसुः । आङ् + शंस् + उ + सि । भिक्षुः । भिक्षू + उ + सि । प्रक्रिया पूर्ववत् ।। ११५१ ।
I
११५२. बिन्द्वच्छू च [ ४।४।५२ ]
[ सूत्रार्थ]
'बिन्दुः ' तथा 'इच्छुः' शब्द ताच्छील्य आदि अर्थों में निपातन से सिद्ध होते हैं ।। ११५२ ।
[दु० वृ०]
बिन्दुरिच्छुरिति निपात्यते तच्छीलादिषु । अभिधानाद् 'विद् ज्ञाने' (२।२७)बिन्दु: । 'इषु इच्छायाम्' (५/७०) - इच्छुः । कथं 'बिदि अवयवे' (१।२३) बिन्दु : ? स्तोकपर्याय: संज्ञाशब्दः औणादिक इति ।। ११५२ ।
[दु० टी० ]
निपातनाद् वा नान्येषां विदादीनां च इषीणां च अकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव वा । अधिकार्थविवक्षा च त्रयमेतन्निपातनात् ।। इति ।
यद्येवं कथमिदमुक्तं धातुपारायणे बिदि अवयवे बिन्दिस्तिबादिलोपं प्रतिपादयति केवलमुकारान्तो दृश्यते बिन्दुरिति नैवं विन्दुः । तथा चाभियुक्ताः पठन्ति भ्वादावपवर्गीयो विन्दुरिति, विन्दिरिति । एवं मनसिकृत्याह- कथमित्यादि । कश्चिदाह- वेदनार्थे बिन्दुरिति न दृश्यते, तदसत् ॥ ११५२ ।
[समीक्षा] 'विद्' धातु
से नकारागम तथा 'इष्' धातु से छकारादेश निपातन से 'बिन्दुःइच्छुः' शब्दरूपों के साधनार्थ दोनों ही व्याकरणों में किए गये हैं । पाणिनि का सूत्र "बिन्दुरिच्छुः " (अ० ३।२।१६९ ) । अतः उभयत्र पूर्ण समानता है ।
[रूपसिद्धि]
१. बिन्दुः । विद् + नकारागम + उ + सि । 'विद ज्ञाने' (२।२७) धातु से प्रकृत निपातनसूत्र द्वारा 'उ' प्रत्यय, नकारागम तथा विभक्तिकार्य ।
२. इच्छुः । इष् + छकारादेश + उ + सि । 'इषु इच्छायाम् ' ५/७०) धातु से 'उ' प्रत्यय आदि कार्य पूर्ववत् ॥ ११५२ ११५३. आॠवर्णोपधलांपिनां किद्वे च [४ । ४ । ५३ ]
[सूत्रार्थ]
ताच्छील्यादि अर्थों में आकारान्त, ऋवर्णान्त तथा उपधालोप वाली धातु से 'कि' प्रत्यय तथा धातु को द्वित्व होता है ।। ११५३ ।