________________
४४०
कातन्त्रव्याकरणम्
किया गया है। पाणिनि का सूत्र है- "प्रथने वावशब्दे' (अ० ३।३।३३)। अत: उभयत्र समानता ही है।
[रूपसिद्धि]
१. पटस्य विस्तारः। वि - स्तृ - घञ् - सि। 'वि' उपसर्ग के उपपद में रहने पर 'स्तृञ् आच्छादने' (८।१०) धातु से प्रकृत सूत्र द्वारा ‘घञ्' प्रत्यय, इज्वद्भाव, वृद्धि तथा विभक्तिकार्य।।११८४।।
११८५. प्रे चायज्ञे [४।५।१३] [सूत्रार्थ
यज्ञभिन्न के विषय में 'प्र' उपसर्ग के उपपद में रहने पर 'स्तृञ् आच्छादने' (८।१०) धातु से 'घञ्' प्रत्यय होता है।। ११८५।
[दु० वृ०] प्रे चोपपदे स्तृणातेर्घञ् भवति अयज्ञविषये। प्रस्तारः। यज्ञे तु बर्हिःप्रस्तरः।।११८५। [समीक्षा
'प्रस्तार:' शब्द के सिद्ध्यर्थ दोनों ही व्याकरणों में 'घञ्' प्रत्यय का विधान किया गया है। पाणिनि का सूत्र है—"प्रे स्त्रोऽयज्ञे' (अ०३।३।३२)। अत: उभयत्र समानता है।
[रूपसिद्धि]
१. प्रस्तारः। प्र + स्तृ + घञ् + सि। 'प्र' उपसर्ग के उपपद में रहने पर 'स्तृञ् आच्छादने' (८।१०) धातु से 'घञ्' प्रत्यय, इज्वद्भाव, ऋकार की वृद्धि तथा विभक्तिकार्य।।११८५।
११८६. छन्दोनाम्नि च [४।५।१४] [सूत्रार्थ] छन्दोविषयक सञ्ज्ञा अर्थ में 'स्तृञ्' धातु से 'घञ्' प्रत्यय होता है।।११८६। [दु० वृ०]
छन्दसां सञ्जाविषये स्तृणातेर्घञ् भवति। प्रस्तारपङ्क्तिः । आस्तारपङ्क्तिः। विष्टारपङ्क्तिः ।।११८६।।
[दु० टी०]
छन्दो०। छन्द इहानुष्टुभादिर्गृह्यते, न तु मन्त्रब्राह्मणो नामग्रहणादन्यथा छन्दसीति विदध्यात् । प्रस्तरणं प्रस्तारस्तस्य पङ्क्तिः प्रस्तारपङ्क्तिः। एवं विष्टारपङ्क्तिः। वेस्तृणाते: संज्ञायां षत्वम्। समुदाय एव छन्दोनाम घजन्तम् । किन्तर्हि घञन्तमवयव: संज्ञायां कथमेतस्मिन् स्तृणादिरादृतः स्यात् । यथा "प्रे चायज्ञे' (४।५।१३) यज्ञविषये चेत् प्रयोगो न भवति बर्हिःप्रस्तरः इति आधारो युज्यते तथा नात्रेति ? सत्यम् , इहापि