________________
चतुर्थे कृदध्याये पञ्चमो घञादिपादः
४६७
[क०च०] ग्लहो० ० । 'ग्लहः' इति प्रथमान्तं पदं पञ्चम्यन्तग्लहधातोरभावाद् अतो ग्रहधातोरलि रेफस्य लत्वं विधाय सिद्धपदनिर्देश इति स्वमतम् । यन्मते प्रत्ययान्तरं तन्मते पञ्चम्यन्तं पदम् ।।१२२४। [समीक्षा]
'ग्लह:' शब्दरूप के सिद्ध्यर्थ दोनों ने ही निपातन से लत्व का विधान किया है । पाणिनि का सूत्र है - " अक्षेषु ग्लहः " (अ० ३ । ३ । ७० ) । अतः उभयत्र समानता है ।
1
(रूपसिद्धि)
१. ग्लहोऽक्षाणाम् । ग्रह् + अल् + सि । ‘ग्रह उपादाने' (८/१४) धातु से 'अल्' प्रत्यय, निपातन से रेफ को लत्व तथा विभक्तिकार्य ॥१२२४| १२२५. सर्ते: प्रजने [४।५।५३]
।। १२२५।
[सूत्रार्थ]
गर्भग्रहण अर्थ में 'सृ गतौ' (१।२७४) धातु से 'अल् 'प्रत्यय होता है
[दु० वृ० ]
प्रजने गर्भग्रहणे वर्तमानात् सर्तेरल् भवति । गवामुपसरः । उपसारोऽन्यः ।। १२२५।
[समीक्षा]
'गवामुपसरः' शब्दरूप की सिद्धि कातन्त्रकार ने 'अल् ' प्रत्यय से तथा पाणिनि ने 'अप्' प्रत्यय से की है । पाणिनि का सूत्र है — “प्रजने सर्ते: " ( अ० ३।३।७१)। अतः प्रायः उभयत्र समानता ही है ।
[रूपसिद्धि]
१. गवामुपसरः। उप + सृ+ अल् सि । 'उप' उपसर्गपूर्वक 'सृ गतौ' (१।२७४) धातु से प्रकृत सूत्र द्वारा 'अल्' प्रत्यय, ऋकार को गुणादेश तथा विभक्तिकार्य ।। १२२५।
१२२६. ह्रो हुश्चाभ्युपनिविषु च [ ४।५ ।५४ ]
[सूत्रार्थ]
'अभि- उप-नि-वि' उपसर्गों के उपपद में रहने पर 'ह्वे स्पर्धायां शब्दे च' (१।६१३) धातु से अल् प्रत्यय तथा ह्वेञ् को 'हु' आदेश होता है ||१२२६ । [दु० वृ०]
एषूपपदेषु ह्वयतेरल् भवति हुरादेशश्च । अभिहवः, उपहवः, निहवः, विहवः ।। १२२६ ।