________________
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः
३९९
[क० च०] तृषिः । सन्नियोगशिष्टत्वाद् द्वित्वे क्विपोऽनवृत्तौ द्वे चेति नेच्छन्ति ।। १५४ । [समीक्षा]
'स्वप्नक्' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'नजिङ् ' प्रत्यय का विधान किया है । पाणिनि का सूत्र है- “स्वपितृषोर्नजिङ्'' (अ० ३।२।१७२)। पाणिनि ने 'धृष् ' धातु का पाठ सूत्र में नहीं किया है, उसकी पूर्ति वार्त्तिककार ने की है - "धृषेश्चेति वक्तव्यम् '' (का० वृ० ३।२।१७२-वा०) । इस प्रकार कातन्त्र में उत्कर्ष कहा जा सकता है।
[विशेष वचन] १. नजिङ् इति इकार उच्चारणार्थ: (दु० टी० ) । [रूपसिद्धि]
१-३. तृष्णक्। जि तृष पिपासायाम् (३।६६) + नजिङ् + सि। धृष्णक्। जि धृषा प्रागल्भ्ये (४।१८ ) + नजिङ् + सि। स्वप्नक्। जि ष्वप शये (२।३२) + नजिङ् + सि। तीनों धातुओं से प्रकृत सूत्र द्वारा नजिङ् प्रत्यय तथा विभक्तिकार्य।।११५४।
११५५. शृवन्द्योरारुः [४।४।५५]
[सूत्रार्थ)
ताच्छील्य इत्यादि अर्थों में 'शृ-वन्द् ' धातुओं से आरु' प्रत्यय होता है।।११५५।
[दु० वृ०] शृणोतेर्वन्दतेश्चारुर्भवति तच्छीलादिषु। शरारु:, वन्दारुः ॥ ११५५ । [दु० टी०]
शृ०। शृणाते: "शृकम०" (४/४।३४) इत्यादिना उकञि प्राप्ते 'वदि अभिवादनस्तुत्योः' (१।२९९) इत्यस्माद् रुचादित्वाद् यौ प्राप्ते विधिरयम्।।११५५।
[समीक्षा]
'शरारुः, वन्दारु:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'आरु' प्रत्यय किया गया है । पाणिनि का सूत्र है- “शृवन्द्योरारुः” (अ०३।२।१७३)। अत: उभयत्र समानता है।
[रूपसिद्धि]
१-२. शरारुः। शृ हिंसायाम् (८।१५) + आरु + सि। वन्दारुः। वदि अभिवादनस्तुत्योः + आरु + सि। दोनों धातुओं से 'आरु' प्रत्यय तथा विभक्तिकार्य।।११५५।