________________
३६४
कातन्त्रव्याकरणम्
[वि० प०]
मदि०। यथासङ्ख्यमिति । अर्थत्रयस्य प्रत्ययेन सम्बन्धो विवक्षितो न धातुत्रयेणेति वैषम्यमिति भावः ।।१११७।
[क० च०]
मदि०। ननु ताच्छील्यादिभिस्त्रिभिरथैः सह मद्यादीनां कथं न यथासंख्यम् इत्याह-यथेति ।।१११७।
- [समीक्षा]
'उन्मदिष्णुः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही आचार्यों ने 'इष्णुच्' प्रत्यय किया है । पाणिनि का सूत्र है - _ “अलंकृनिराकृञ्प्रजनोत्पचोत्पतोन्मदरुच्यपत्रपवृतुवृधुसहचर इष्णुच् " (अ० ३।२।१३६)। अत: उभयत्र समानता है । कातन्त्रकार ने उक्त तीन धातुओं के लिए पृथक् सूत्र बनाया है, जिनमें 'उद् ' उपसर्ग की योजना करनी पड़ती है ।
[रूपसिद्धि]
१. उन्मदिष्णुः। उद् + मद् + इष्णुव् + सि । 'उद्' उपसर्गपूर्वक 'मदी हर्षे' (३।४८) धातु से प्रकृत सूत्र द्वारा ‘इष्णुच्' प्रत्यय, लिङ्गसंज्ञा तथा विभक्तिकार्य ।
२. उत्पतिष्णुः। उद् + पत् + इष्णुच् + सि । 'उद्' उपसर्गपूर्वक ‘पत्ल गतौ' (१५५४) धातु से 'इष्णुच् ' प्रत्यय आदि कार्य पूर्ववत् ।
३. उत्पचिष्णुः । उद् + पच् + इष्णुच् + सि । 'उद्' उपसर्गपूर्वक ‘डु पचष् पाके' (१।६०३) धातु से 'इष्णुच्' प्रत्यय आदि कार्य पूर्ववत् ।।१११७/
१११८. जिभुवोः स्नुक् [४।४।१८] [सूत्रार्थ]
ताच्छील्य आदि अर्थों में 'जि जये, भू सत्तायाम् ' (१।१९१, १।१) धातुओं से 'स्नुक्' प्रत्यय होता है ।।१११८।
[दु० वृ०] आभ्यां स्नुम् भवति तच्छीलादिषु ।जिष्णुः, भूष्णुः ।।१११८। [दु० टी०]
जि०। ककारो गुणप्रतिषेधार्थः, "न युवर्णवृतां कानुबन्धे" (४।६।७९) इति भवतेरिटप्रतिषेधार्थश्च ।।१११८।
[क० च०]
जि०। ननु ष्णुगित्यत्र षत्वनिर्देशो न क्रियताम् , 'ग्लाम्ला०'' (४।४।१९) इत्यत्र स्नग्रहणं न क्रियताम , इदमेवाधिक्रियताम् । न च वक्तव्यम् , अषत्वनिर्देशबलात् जिष्णुरित्यत्र षत्वं न भविष्यतीति । उत्तरत्र 'ग्लास्नुः' इत्यत्र चरितार्थत्वात्, नैवम् ।