________________
३७३
चतुर्थे कृत्प्रत्ययाध्याये चतुर्थः क्वन्सुपादः पर 'सृ गतौ' (१।२७४) धातु से प्रकृत सूत्र द्वारा ‘घिणिन्' प्रत्यय, वृद्धि तथा विभक्तिकार्य ।
२. प्रदाही । प्र + दह् + घिणिन् + सि । 'प्र' उपसर्ग के उपपद में रहने पर 'दह भस्मीकरणे' (१।२४३) धातु से 'घिणिन् ' प्रत्यय आदि कार्य पूर्ववत् ।।११२६। ११२७. क्षिप - रट - वद - वादि - देविभ्यो
वुण् च [४।४।२७] [सूत्रार्थ
ताच्छील्यादि अर्थों में ‘परि' उपसर्ग के उपपद में रहने पर ‘क्षिप् - रट् -वद् - वादि - देव् ' धातुओं से 'घिणिन् ' तथा 'वुण ' प्रत्यय होते हैं ।।११२७।
[दु० वृ०] ___ परावुपपदे एभ्यो घिणिन् भवति वुण च तच्छीलादिषु । परिक्षेपकः, परिक्षेपी। परिराटकः, परिराटी । परिवादकः, परिवादी । परिवादयतीत्यर्थेऽप्येवम् । परिदेवते इति परिदेवकः, परिदेवी। वादिदेविभ्यां घिणिन्नेवेत्येके । वुण्ग्रहणं ताच्छीलिकेषु वासरूपविधिर्नास्तीति ज्ञापनार्थम् ।।११२७।
[वि० प०]
क्षिप०। परिदेवते इति । 'तेवृ देव देवने (१।४२१)। "वाऽ सरूपोऽस्त्रियाम्' (४।२।८) इति वचनाद् घिणिन्विषये "वुण्तृचौ" (४।२।४७) इति वुण सिद्ध एवेत्याह - वुण्णिति ।।११२७।
[क० च०]
क्षिप०। अभिधानादिति। 'तेव देव देवने' (१।४२१) इत्यस्य ग्रहणं न तु दिवेरिनन्तस्येति परिवादी त्वेवमुदाहरणम् इत्यर्थः। ताच्छीलिकेष्विति। ताच्छील्ये भवास्ताच्छीलिका: प्रत्ययास्तेष्वित्यर्थः। तर्हि तद्धर्मतत्साधुकारिणि वासरूप: स्यात्। नैवम, ताच्छीलिकेष्वित्युपलक्षणम्, ताच्छीलिकादिष्विति बोद्धव्यम्।।११२७।
[समीक्षा] ___'परिक्षेपकः, परिक्षेपी' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में दो दो प्रत्यय किए गए हैं । कातन्त्रकार 'घिणिन् - वुण ' प्रत्ययों में जो 'इ-ण् ' अनुबन्ध करते हैं, उनके लिए पाणिनि ने 'उ-ञ्' अनुबन्ध लगाए हैं । पाणिनि ने उक्त पाँच धातुओं को ३ सूत्रों में पढ़ा है - "संपृचानु ---परिक्षिपपरिरटपरिवद -- मुषाभ्याहनश्च, निन्दहिंस - - परिक्षिपपरिरटपरिवादि . . वुञ्, देविक्रुशोश्चोपसर्गे" (अ० ३।२।१४२,१४६,१४७)। इस प्रकार पाणिनीय योजना की अपेक्षा कातन्त्रीय योजना अधिक सुगम है ।