________________
३७२
- ५. प्रमाथी । प्र
सि । प्रवासी । प्र चम् प्रक्रिया प्रायः पूर्ववत् ॥ ११२५ ।
,
कातन्त्रव्याकरणम्
मथ् घिणिन् सि । प्रवादी । प्र
घिणिन् मि । प्रलापी । प्र
लप्
११२६. परौ सृदहोः [४।४।२६]
[ सूत्रार्थ]
ताच्छील्य आदि अर्थों में 'परि' उपसर्ग के उपपद में रहने पर 'सृ दह्' धातुओं
-
से 'घिणिन् प्रत्यय होता है ।। ११२६ ।
,
-
[दु० वृ०]
परावुपपदे आभ्यां घिणिन् भवति तच्छीलादिषु । परिसारी, परिदाही । अस्तिविवक्षायामिना सिद्धम् घिणिन् किमर्थः ? यथा प्रयमणम् प्रयामः, सोऽस्यास्तीति प्रयामी । एवं प्रयासी, अनुवादी, विवादी, सञ्चारी, व्यभिचारी, विघाती, विद्रावी, संवादी, विसारी, विदाही रोगी' इत्यादयः । ताच्छील्यादिविवक्षायां तृन् मा भूद् इति वचनम् ।।११२६ ।
[दु० टी० ]
परौ० । प्रे च वसतेरिति परो ब्रूते प्रवासी ॥ ११२६।
[वि० प० ]
प० । प्रसारीत्यपि केचित् ॥ ११२६ ।
-
-
वद् घिणिन घिणिन् – मि।
[क० च० ]
परौ० । ननु विद्रावीत्यत्र स्वरान्तत्वादलेव स्यात्, कथं घञ् ? सत्यम् तत्रैवोक्तमप्यधिकाराद् विद्राव इत्याह विद्रावीति हेमः। तृन् मा भूदिति । तृनादिर्मा भूदित्यर्थः ।।११२६ ।
मुषाभ्याहनश्च" (अ० ३।२।१४२ ) ।
[ रूपसिद्धि] १. परिसारी । परि
[समीक्षा]
'परिसारी, परिदाही' शब्दरूपों के सिद्ध्यर्थ उक्त की तरह दोनों ही व्याकरणों में व्यवस्था की गई है । पाणिनि ने एक ही सूत्र में जिन अनेक धातुओं को पढ़ा है, कातन्त्रकार ने उनमें से 'प्र वि -परि' उपपद वाली धातुओं का पृथक् सूत्रों में पाठ किया है, जिससे अर्थावबोध तथा योजना में सरलता होती है । अतः कातन्त्रकारीय योजना में लाघव कहा जा सकता है । पाणिनि का सूत्र है- " संपृचानु
,
+
सृ घिणिन् सि । 'परि' उपसर्ग के उपपद में रहने
+