________________
२७३
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः २७३ १०५१. उरोविहायसोरुरविहौ च [४।३।४६] [सूत्रार्थ]
'उरस् – विहायस्' शब्दों के उपपद में रहने पर 'गम्' धातु से संज्ञा अर्थ में 'ख' प्रत्यय तथा क्रमश: 'उर-विह' आदेश भी होते हैं ।।१०५१।
[दु० वृ०]
उरोविहायसोरुपपदयोर्गमश्च संज्ञायां खो भवति तयोर्यथासङ्ख्यम् उर-विहौ च भवतः । उरसा गच्छतीति उरङ्गमः। विहायसा गच्छतीति विहङ्गमः ॥१०५१॥
[क० च०]
उरो० । गमेरुरविही प्रत्ययौ भवतश्चकाग्रत् खश्चेति नार्थः सज्ञाप्रतीते: । अत: आदेशावेव ताविति । अत्रापि किञ्चिद् रूपगतसादृश्यं श्रुतत्वाद् उरोविहायसोरेवादेशो न गमेरिति ।।१०५१।
[समीक्षा]
'उरङ्गमः, विहङ्गम:' शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'ख-खच्' प्रत्यय किए हैं । पाणिनि का सूत्र है – “गमश्च' (अ० ३।२।४७) । 'उरस्' शब्द को 'उर' आदेश न करके सकारलोप तथा विहायस् को 'विह' आदेश वार्त्तिककार द्वारा किए गए हैं – “उरसो लोपश्च, डे च विहायसो विहादेशो वक्तव्यः'' (वै० सि० कौ० ३।२।४८-वा०) । यह ज्ञातव्य है कि पाणिनीय व्याकरण में ये आदेश 'ड' प्रत्यय होने पर किए जाते हैं, जिनसे 'उरगः, विहगः' शब्द सिद्ध होते हैं । इस प्रकार कातन्त्र में स्पष्टता और लाघव होने के कारण उत्कर्ष ही कहा जाएगा ।
[रूपसिद्धि]
१. उरङ्गमः। उरस् + गम् + ख + सि । उरसा गच्छति । 'उरस्' शब्द के उपपद में रहने पर ‘गम्ल गतौ' (१।२७९) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, उरस् को 'उर' आंदेश, मकारागम, अनुस्वार, वर्गान्त आदेश तथा विभक्तिकार्य ।
२. विहङ्गमः। विहायस् + गम् + ख + सि । विहायसा गच्छति । 'विहायस्' शब्द के उपपद में रहने पर 'गम्' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।।१०५१।
१०५२. डोऽसञ्ज्ञायामपि [४।३।४७] [सूत्रार्थ]
नाम के उपपद में रहने पर सञ्ज्ञा तथा असञ्ज्ञा अर्थ में 'गम्' धातु से 'ड' प्रत्यय होता है एवं 'उरस् – विहायस्' के स्थान में क्रमश: 'उर-विह' आदेश भी होते हैं ।।१०५२।
[दु० वृ०] नाम्न्युपपदे गमेझै भवति सज्ञायामसञ्ज्ञायामपि उरोविहायसोरुरविहौ च यथासङ्ख्यं