________________
२७२
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः [दु० वृ०]
नाम्न्युपपदे एभ्यः सज्ञायां गम्यमानायां खो भवति । रथेन तरतीति रथन्तरं साम । विश्वं बिभर्तीति विश्वम्भरा अवनिः। पतिं वृणीते पतिंवरा कन्या । धनं जितवान् धनञ्जयोऽर्जुन: । वसु धारयतीति वसुन्धरा पृथ्वी । अभिधानाद् ह्रस्व: । शत्रून् तपतीति शत्रुन्तपः। अरीन् दाम्यति दमयति वा अरिन्दमः। सर्वं सहते सर्वंसहा। नाम कर्म च यथासम्भवं सज्ञात्वाद् गम्यते । नाम्नीति सुखार्थम् ।।१०४९।
[दु० टी०] नाम्नि० । नामोपपदं कर्मोपपदं यथाभिधानं सम्बध्यते इत्याह – नामेत्यादि ।।१०४९। [क० च०] नाम्नि० । शत्रु तपतीति अन्तर्भूतेनर्थत्वात् सकर्मकत्वम् ।।१०४९। [समीक्षा]
'रथन्तरम् , विश्वम्भरा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'खखच्' प्रत्यय किए हैं । पाणिनि का सूत्र है – “सज्ञायां भृतृवृजिधारिसहितपिदम:' (अ० ३।२।४६) । अत: अनुबन्धभेद को छोड़कर उभयत्र समानता ही है ।
[रूपसिद्धि]
१. रथन्तरं साम । रथ + तृ + ख + सि । रथेन तरति । 'रथ' शब्द के उपपद में रहने पर 'तृ प्लवनतरणयोः' (११२८३) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, मकारागम, “मनोरनुस्वारो धुटि'' (२।४।४४) से अनुस्वार, “वर्गे वर्गान्तः' (२।४।४५) से नकारादेश, गुण तथा विभक्तिकार्य ।
२. विश्वम्भरा अवनिः । विश्व + भ + ख + आ + सि । विश्वं बिभर्ति । 'विश्व' शब्द के उपपद में रहने पर 'डु भृञ् धारणपोषणयोः' (२।८५) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।
३. पतिवरा कन्या । पति + वृ + ख + आ + सि । पतिं वृणीते । 'पति' शब्द के उपपद में रहने पर 'वृङ् सम्भक्तौ (८1५१) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।।
४. धनञ्जयोऽर्जुन: । धन + जि + ख + सि । धनं जितवान् । 'धन' शब्द के उपपद में रहने पर 'जि जये' (१।१९१) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।
५. वसुन्धरा पृथ्वी । वसु + धृ + ख + आ + सि । वसु धारयति । 'वसु' शब्द के उपपद में रहने पर 'धृञ् धारणे' (१।५९९) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत्।
६. शत्रुन्तपः। शत्रु + तप + ख + सि । शस्तपति । 'शत्रु' शब्द के उपपद में रहने पर 'तप सन्तापे' (१।१३३) धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ।
७. अरिन्दमः। अरि + दम् + ख + सि । अरीन् दाम्यति दमयति वा । 'अरि' शब्द के उपपद में रहने पर 'दमु उपशमे' (३।४२) धातु से 'ख' प्रत्यय आदि कार्य