________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२५५ टप्रत्यय: स्यादित्यर्थः ।।१०२९।
[क० च०]
भृतौ० । अथ सोपपदप्रस्तावात् प्रत्ययार्थो न भविष्यति ? सत्यम् । प्रत्ययोऽत्र द्वितीयाविभक्तिस्तस्यार्थः कर्मत्वम् , तच्च सज्ञेति । एतेन शब्दग्रहणेन 'स्वं रूपं शब्दस्याशब्दसंज्ञा' (का० परि० २८) इत्यस्तीति सूचितम् ।।१०२९।
[समीक्षा]
'कर्मकरः, कर्मकरी' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही आचार्यों ने 'ट' प्रत्यय का विधान किया है। पाणिनि का सूत्र है – “कर्मणि भृतौ'' (अ० ३।२।२२)। अत: उभयत्र समानता ही है ।
[विशेष वचन] १. शब्दग्रहणं प्रत्ययार्थः कर्म स्यादिति (दु० वृ०) । [रूपसिद्धि]
१. कर्मकरः, कर्मकरी । कर्मन् + कृ + ट + सि । कर्म करोति । 'कर्मन्' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय, 'ट्' अनुबन्ध का प्रयोगाभाव, “नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३।५।१) से धातुघटित ऋकार को गुण तथा विभक्तिकार्य । स्त्रीलिङ्ग में 'ई' प्रत्यय 'कर्मकरी' ॥१०२९।
१०३०. इः स्तम्बशकृतोः [४।३।२५] [सूत्रार्थ]
'स्तम्ब-शकृत्' शब्दों के उपपद में रहने पर 'डु कृञ् करणे' (७७) धातु से 'इ' प्रत्यय होता है ।।१०३०।
[दु० वृ०]
स्तम्बशकृतोः कर्मणोरुपपदयोः कृञ इर्भवति । स्तम्बकरिव्रीहिरेव । स्तम्बकारोऽन्यः। शकृत्करिर्वत्सः एवाभिधीयते । शकृत्कारोऽन्यः ।।१०३०।
[वि० प०] इ: । स्तम्बो विटप: । शकृत् विष्ठोच्यते ॥१०३०। [समीक्षा]
'स्तम्बकरिः, शकृत्करिः' शब्दरूपों के सिद्धयर्थ पाणिनि ने 'इन्' तथा शर्ववर्मा ने 'इ' प्रत्यय किया है । पाणिनि का सूत्र है - "स्तम्बशकृतोरिन्' (अ० ३।२।२४)। अत: पाणिनीय नकार अनुबन्ध के अतिरिक्त उभयत्र समानता ही है ।
[रूपसिद्धि]
१. स्तम्बकरिः। स्तम्ब + कृ + इ + सि । स्तम्बं करोति । 'स्तम्ब' शब्द के उपपद में रहने पर 'डु कृञ् करणे' (७।७) धातु से प्रकृत सूत्र द्वारा 'इ' प्रत्यय, गुणादेश तथा विभक्तिकार्य ।
२. शकृत्करिः। शकृत् + कृ + इ + सि । शकृत् करोति । 'शकृत्' शब्द के