________________
कातन्त्रव्याकरणम्
उपपद में रहने पर 'कृ' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् ।। १०३०|
१०३१. हरतेर्दृतिनाथयोः पशौ [ ४ | ३ | २६ ]
२५६
[सूत्रार्थ]
पशु के कर्ता होने तथा 'दृति - नाथ' के उपपद में रहने पर 'ह' धातु से 'इ' प्रत्यय होता है || १०३१|
[दु० वृ०]
दृतिनाथयोः कर्मणोरुपपदयोर्हरतेः पशां कर्तरि इर्भवति । दृतिहरिः पशुः, नाथहरिः पशुः || १०३१।
[क० च०]
हरतेः । ननु पशुग्रहणं किमर्थम् । यथा “इः स्तम्बशकृतो:” (४।३।२५) इत्यत्र व्रीहिवत्सयोरेव, तथाऽत्रापि भविष्यति ? सत्यम् । उक्तार्थत्वेऽपि अस्य प्रयोगो यथा स्यादिति कुलचन्द्रः ।।१०३१। [समीक्षा]
'दृतिहरिः, नाथहरिः' शब्दरूपों के सिद्ध्यर्थ पाणिनि ने 'इन्' प्रत्यय तथा शर्ववर्मा ने 'इ' प्रत्यय किया है । पाणिनि का सूत्र है "हरतेर्दृतिनाथयोः पशौ" (अ ३।२।२५) । अतः पाणिनीय नकारानुबन्ध को छोड़कर उभयत्र समानता ही है ।
ह इ
[रूपसिद्धि] १. दृतिहरिः । दृति सि । दृतिं हरति । 'दृति' के उपपद में रहने पर 'हृञ् हरणे' (१।५९६ ) धातु से प्रकृत सूत्र द्वारा 'इ' प्रत्यय, गुणादेश तथा विभक्तिकार्य ।
+
+
-
+
+
+
२. नाथहरिः । नाथ ह इ सि । नाथं हरति । 'नाथ' शब्द के उपपद में रहने पर 'हृ' धातु से 'इ' प्रत्यय आदि कार्य पूर्ववत् ॥१०३१ |
१०३२. फले - मल - रजः सु ग्रहेः [ ४ । ३ । २७]
[ सूत्रार्थ]
'फले - मल- रजः' शब्दों के उपपद में रहने पर 'ग्रह' धातु से 'इ' प्रत्यय होता है ।। १०३२।
[दु० वृ० ]
एषु कर्मसूपपदेषु ग्रहेरिर्भवति । फलानि गृह्णातीति फलेग्रहिः । सूत्रनिपातनादेत्वम्। मलं गृह्णातीति मलग्रहिः । रजो गृह्णातीति रजोग्रहिः || १०३२।
―
[दु० टी० ]
फले० । फलेग्रहिर्वृक्ष एव रूढः ।।१०३२।
[क० च०]
o |
फले । फले इति न सप्तम्यन्तम् भिन्नपदं 'मलरजः सु' इत्यत्र द्विवचनप्रसङ्गाद् सूत्रनिपातनादिति ॥ १०३२।
इत्याह