________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
१०४४. वदेः खः प्रियवशयोः [ ४ | ३ | ३९]
[ सूत्रार्थ]
कर्मकारक में 'प्रिय वश' शब्दों के उपपद में रहने पर 'वद व्यक्तायां वाचि'
(१।६१५) धातु से 'ख' प्रत्यय होता है || १०४४।
[दु० वृ० ]
प्रियवशयोः कर्मणोरुपपदयोर्वदे : खो भवति । प्रियंवदः, वशंवदः । उत्तरार्थमिह प्रक्रियालाघवार्थं च खः क्रियते || १०४४/
-
[वि० प० ]
वदेः । अधिकृतेन खशैव सिध्यतीत्याह उत्तरार्थमिति । अन्यथा खशः सार्वधातुकत्वाद् उत्तरत्र कृञस्तनादेरुः स्यात् । इह चासन्ध्यक्षरविधिना प्रक्रियागौरवं स्यादिति भावः ||१०४४। [समीक्षा]
‘प्रियंवदः, वशंवदः' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ख--खच्’ प्रत्ययों का विधान किया गया है । पाणिनि का सूत्र है "प्रियवशे वदः खच्" (अ० ३।२।३८) । अनुबन्धयोजना अपने-अपने व्याकरण की प्रक्रिया पर आधारित है । अतः प्रायः उभयत्र समानता ही है ।
[रूपसिद्धि]
२६७
-
-
+
१. प्रियंवदः । प्रिय वद् + ख + सि । प्रियं वदति । 'प्रिय' शब्द के उपपद में रहने पर 'वद व्यक्तायां वाचि' (१।६१५) धातु से प्रकृत सूत्र द्वारा 'ख' प्रत्यय, 'ख्' अनुबन्ध का प्रयोगाभाव, मकारागम, अनुस्वारादेश तथा विभक्तिकार्य ।
२. वशंवदः । वश + वद् + ख
+
सि । वशं वदति । 'वश' शब्द के उपपद में रहने पर 'वद्' धातु से 'ख' प्रत्यय आदि कार्य पूर्ववत् ॥१०४४ | १०४५. सर्वकूलाभ्रकरीषेषु कषः [ ४ | ३ | ४०]
[क० च०]
सर्व० । वात्या वातसमूहः ।। १०४५ ।
[सूत्रार्थ ]
'सर्व, कूल, अभ्र' तथा 'करीष' शब्द के उपपद में रहने पर 'कष्' धातु से 'ख' प्रत्यय होता है ।। १०४५।
[दु० वृ० ]
एषु कर्मसूपपदेषु कषतेः खो भवति । सर्वङ्कषः खलः । कूलङ्कषा नदी । अभ्रङ्कषो गिरिः । करीषङ्कषा वात्या ।। १०४५ |