________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२४५ सत्रम्पादत्ते, क्रीणाति, उद्धरति वा तत्र अणेवेत्यर्थः । एवन्तर्हि पूर्वेणैवाचा सर्वमिदं सिद्धम् । तत्रापि पचादिग्रहणं बाधकबाधनार्थमित्युक्तमेवेत्याह – पचादीत्यादि ।।१०२०।
[समीक्षा]
'दण्डग्रहः, लाङ्गलग्रहः, यष्टिग्रहः' आदि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनीय व्याकरण में साक्षात् सूत्र नहीं है, इसकी पूर्ति वार्त्तिककार ने की है – “अच्प्रकरणे शक्तिलाङ्गलाशयष्टितोमरघटघटीधनुःषु ग्रहेरुपसङ्ख्यानम्' (अ० ३।२।९-वा०) । अत: सामान्यतया उभयत्र समानता ही है, परन्तु कातन्त्रकारीय विकल्पविधान पाणिनीय की अपेक्षा विशेष महत्त्वपूर्ण है ।
[विशेष वचन] १. पचादिप्रपञ्चार्थं प्रकरणमिदम् (दु० वृ०) । २. पचादिग्रहणं बाधकबाधनार्थम् (वि० प०) । [रूपसिद्धि]
१. धनुर्ग्रहः, धनुहिः । धनु: + ग्रह + अच्, अण् + सि । धनुर्गृह्णाति । 'धनुः' इस कर्म के उपपद में रहने पर 'ग्रह उपादाने' (८।१४) धातु से प्रकृत सूत्र द्वारा 'अच्' प्रत्यय तथा विभक्तिकार्य । अच् प्रत्यय के अभाव में 'अण्' प्रत्यय-धनुहिः ।
२-७. दण्डग्रहः, दण्डग्राहः । दण्ड + ग्रह + अच्, अण् + सि । त्सरुग्रहः, त्सरुग्राहः । त्सर + ग्रह + अच्, अण् + सि । लाङ्गलग्रहः, लाङ्गलग्राहः। लाङ्गल + ग्रह + अच् , अण् + सि। अङ्कशग्रहः, अकुशग्राहः । अङ्कुश + ग्रह + अच्, अण् + सि। यष्टिग्रहः, यष्टिग्राहः। यष्टि + ग्रह् + अच्, अण् + सि । तोमरग्रहः, तोमरग्राहः । तोमर + ग्रह् + अच्, अण् + सि ।।१०२०।।
१०२१. स्तम्बकर्णयो रमिजपोः [४।३।१६] [सूत्रार्थ
स्तम्ब-कर्ण' के उपपद में रहने पर क्रमश: ‘रम्-जप्' धातुओं से 'अच्' प्रत्यय होता है ।।१०२१।
· [दु० वृ०]
स्तम्बकर्णयोरुपपदयो रमिजपिभ्यां यथासङ्ख्यम् अज् भवति । स्तम्बे रमते स्तम्बेरमो हस्त्येव । कर्णे जपतीति कर्णेजपः सूचक: एवाभिधीयते । तथा सप्तम्याश्चालुक् ।।१०२१।
[दु० टी०] स्तम्ब० । हस्तिसूचकौ कर्तृविशेषणम् उपलक्षणं च पूर्ववत् ।।१०२१। [समीक्षा]
'स्तम्बरमः, कर्णेजप:' शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'अच्' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - 'स्तम्बकर्णयो रमिजपो:" (अ० ३।२।१३) । अत: उभयत्र समानता ही है ।
[रूपसिद्धि] १. स्तम्बेरमो हस्ती । स्तम्ब - रम् + अच् + सि । स्तम्बे रमने । 'स्तम्ब' शब्द