________________
कातन्त्रव्याकरणम्
+
२. पार्श्वशयः । पार्श्व + शीङ् + अच् सि । पार्श्वेन शेते । 'पार्श्वे' इस अधिकरण के उपपद में रहने पर 'शीङ्' धातु से अच् आदि कार्य पूर्ववत् । अच् + सि । पृष्ठेन शेते । 'शीङ्' धातु
से
+
+
३. पृष्ठशयः। पृष्ठ + शीङ् प्रत्यय आदि कार्य पूर्ववत् । ४-६. उदरशयः। उदर दिग्ध + सह + शीङ् + अच् + अच् + सि । उत्तानः शेते पूर्ववत्॥ १०२३ ।
शीङ् + अच् + सि । उदरेण शेते । दिग्धसहशयः । सि । दिग्धेन सह शेते । उत्तानशयः । उत्तान + शीङ् + सर्वत्र 'शीङ्' धातु से 'अच्' प्रत्यय आदि कार्य
।
१०२४. चरेष्टः [४।३।१९]
[सूत्रार्थ]
अधिकरण कारक के उपपद में रहने पर 'चर्' धातु से 'ट' प्रत्यय होता है ।। १०२४।
२४८
[दु० वृ०]
अधिकरणे च नाम्न्युपपदे चरेष्टो भवति । कुरुषु चरतीति कुरुचरः, कुरुचरी । चकारादन्यत्रापि - भिक्षया चरतीति भिक्षाचरः, भिक्षाचरी । सेनया चरतीति सेनाचरः, सेनाचरी । आदाय चरतीति आदायचरः, आदायचरी ||१०२४ |
[दु० टी०]
चरे० । प्रत्ययान्तरकरणं स्त्रियामीप्रत्ययार्थम् अविवक्षितकर्मकत्वाद् आदानं कृत्वा चरति आदायचरः । अन्यथा आदायसापेक्षत्वात् टो न स्यात् ॥ १०२४।
[वि० प० ]
चरे० । आदायेति । आङ्पूर्वस्य दाञः क्त्वा - यबन्तस्य " मीनात्यादिदादीनामा " (४।१।३९) इत्यात्वे सति प्रयोगः । अत्राविवक्षितकर्मकत्वात् सापेक्षत्वं नास्तीति टो न विहन्यते आदानं कृत्वा चरतीत्यर्थः ॥ १०२४ |
—
अच्
[समीक्षा]
'कुरुचरः, कुरुचरी' शब्दरूपों के सिद्ध्यर्थ दोनों ही शाब्दिकाचार्यों ने 'अच्’ प्रत्यय का विधान किया है । पाणिनि का सूत्र है "चरेष्टः " (अ० ३।२।१६) । इस प्रकार उभयत्र समानता ही है । 'भिक्षाचरः' इत्यादि शब्दरूपों की सिद्धि चकार के बल पर करण के भी उपपद में रहने पर मानी जाती है ।
+
—
[विशेष वचन ]
१. प्रत्ययान्तरकरणं स्त्रियामीप्रत्ययार्थम् (दु० टी० ) । [रूपसिद्धि]
+
सि । कुरुषु चरति । 'कुरुषु' के
१. कुरुचरः, कुरुचरी । कुरु उपपद में रहने पर 'चर गत्यर्थः ' (१।१८९) धातु से प्रकृत सूत्र द्वारा 'ट' प्रत्यय तथा
चर्
+ ट