________________
चतुर्थे कृत्प्रत्ययाध्याये प्रथमः सिद्धिपादः
७१ [समीक्षा]
'नूतः, दिदिवान् , सिषिवान्' आदि शब्दरूपों के सिद्ध्यर्थ धातुगत ‘यकारवकार' के लोप का विधान दोनों ही व्याकरणों में किया गया है । पाणिनि का सूत्र है-“लोपो व्योर्वलि'' (अ० ६।१।६६) । अत: उभयत्र समानता ही है ।
[विशेष वचन १. वर्णाश्रयेऽपि प्रत्ययलोपलक्षणं क्वचित् (दु० वृ०) । २. दिदिवान् , सिषिवान् । भाषायामपि क्वन्सुः । परस्त्वाह - छान्दसोऽयं
लोप: (दु० टी०)। ३. अस्याः परिभाषाया लक्ष्यानुरोधादनित्यत्वाभ्युपगम इत्यर्थः (दु० टी०) । ४. न्यायो हि स्थविरदण्डवत् क्वचिदाद्रियते क्वचिन्नाद्रियते (वं० भा०) । [रूपसिद्धि]
१. नूतः । क्रूयी + क्त + सि । 'क्रूयी शब्दे' (१।४११) धातु से “निष्ठा" (४।३।९३) सूत्र द्वारा 'क्त' प्रत्यय, क् - अनुबन्ध का प्रयोगाभाव, “न डीश्वीदनुबन्धवेटामपतिनिष्कुषोः” (४।६।९०) से अनिट् , प्रकृत सूत्र से व्लोप तथा विभक्तिकार्य ।
२. नूतवान्। क्रूयी + क्तवन्तु + सि। 'क्रूयी शब्दे' (१।४११) धातु से "निष्ठा' (४।३।९३) सूत्र द्वारा क्तवन्तु प्रत्यय, वकारलोप, लिङ्गसंज्ञा, सि-प्रत्यय, नकार की उपधा को दीर्घ, तलोप तथा सि-लोप।
___३. दिदिवान्। दिव् + क्वन्सु + सि। “दिवु क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिषु' (३।१) धातु से "क्वन्सुकानौ परोक्षावच्च" (४।४।१) सूत्र द्वारा ‘क्वन्सु' प्रत्यय 'क्-उ' अनुबन्धों का प्रयोगाभाव, द्वित्व, अभ्यासकार्य, प्रकृत सूत्र से वकारलोप तथा विभक्तिकार्य।
___४. सिषिवान्। सिव् + क्वन्सु + सि। ‘षिवु तन्तुसन्ताने' (३।२) धातु से क्वन्सु प्रत्यय आदि कार्य पूर्ववत् ॥८९०।
८९१. निष्ठेटीनः [४।१।३६] [सूत्रार्थ]
निष्ठासंज्ञक प्रत्यय तथा इडागम के परे रहते इन् प्रत्यय का लोप होता है।।८९१।
[दु० वृ०]
निष्ठायामिटि परे इनो लोपो भवति। हारितः, हारितवान्। लक्षितः, लक्षितवान। इटीति किम् ? संज्ञपितः पशुः। "इवन्तर्द्ध०" (३।७।३३) इत्यादिना सनि वेट -
वेटामेकस्वरस्मृत्या संज्ञपित इडस्ति ते। पाचिते प्रागिनो लोप एकस्वरान्न चेट् पचेः।।८९१।