________________
७६
कातन्त्रव्याकरणम्
[वि०प०]
नाल्वि०। दयिपतीत्यादिना आलुः। “भ्राज्यलंकृञ्' (४।४।१६) इत्यादिना इष्णुच्।।८९२।
[क० च०]
नाल्वि०। ननु वक्ष्यमाणमय्ग्रहणमिहैव क्रियताम्, एषु परत: इन् भवति इत्युक्ते सिद्धं सत् साध्यम्, किं नयाठेन? यद् वा कारितस्यानामिविकरणाल्विष्ण्वाय्यान्तेनिष्विति तत्रैव क्रियताम्, उभयथापि नञ् न युक्त इति? सत्यम्, सुखार्थो नयाठः। अथ इत्नुग्रहणं किमर्थम् उणादिसूत्रेण नुप्रत्यय इति क्रियताम्। ततो व्यञ्जनादित्वादिटि सति अनामिड्विकरण इति प्रतिषेधात् कारितलोपाभावे सिद्धं स्तनयित्नुरित्यादिकं बहुपदं बहुप्रक्रियाज्ञाने दुःखं स्यादिति।।८९२।
[समीक्षा]
'स्पृहयालुः, मण्डयन्तः, स्तनयित्नुः' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में णिच् - इन् के लोप का निषेध किया गया है। पाणिनि ने लोप का निषेध न करके 'णि' के स्थान में अयादेश किया है, जबकि कातन्त्र के अनुसार साक्षात् इन्लोप का निषेध होने से इकार को गुण-अयादेश होकर उक्त शब्दरूप सिद्ध होते हैं। पाणिनि का सूत्र है- “अयामन्ताल्वाय्येल्विष्णुषु” (अ०६।४।५५)। अतः प्रायः उभयत्र समानता है।
[विशेष वचन] १. प्रक्रियागौरवमिति इत्नुः प्रत्ययान्तरम् (दु० टी०)। २. सुखार्थो नपाठः (क०च०)। ३. स्तनयित्नुरित्यादिकं बहुपदं बहुप्रक्रियाज्ञाने दुःखं स्यात् (क० च०)। [रूपसिद्धि] .
, १. स्पृहयालुः। स्पृह् + इन् + आलु + सि। ‘स्पृह ईप्सायाम्' (९।१८९) धातु से इन् प्रत्यय, आलु, प्रकृत सूत्र से इन् - लोप का निषेध, गुण, अयादेश तथा विभक्तिकार्य।
२. पारयिष्णुः। पृ + इन् + इष्णु + सि। 'पृ पालनपूरणयोः' (८।१८) धातु से इन् प्रत्यय, इष्णु, इन्लोप का निषेध, गुण, अयादेश तथा विभक्तिकार्य।
३. स्पृहयाय्यः। स्पृह् + इन् + आय्य + सि। 'स्पृह्' धातु से इन्, आय्य प्रत्यय, इन्-लोप का निषेध, गुण, अयादेश तथा विभक्तिकार्य।
४. गण्डयन्तः। गण्ड् + इन् + झ - अन्त + सि। ‘गडि वदनैकदेशे' (१।१३१) धातु से इन्, झ, झ् को अन्त्, इन्लोप का अभाव, गुण, अयादेश तथा विभक्तिकार्य।