________________
चतुर्थे कृत्प्रत्ययाध्याये तृतीयः कर्मादिपादः
२३३
इत्याह—यद्येवमिति। अभिगम्यते इति अभिगमम् कर्मण्यत् । अम्भोऽभिगामी चेति कर्मण्यण् दृष्यते। तस्मात् समानार्थस्य कर्मोपपदस्य बहुव्रीहेश्च कर्मोपपदमेव भवति, न तु बहुव्रीहिरिति ज्ञापनार्थमिदं कर्तव्यम् । अथाभिधानादेव शीलादेरन्यत्र बहुव्रीहिः । अतः कर्मोपपदमेव भविष्यतीति चेत्, आह समासेऽपीति। सुखार्थमिदं वचनमित्यर्थः
||१००८
[क० च० ]
शीलि० । शीलिभक्षीति । अथेनन्ते किं प्रमाणम्, 'शील समाधौ यक्ष भक्ष हसनयो:' (१।१६९; ९ | ११५ ) इत्यनिनन्तयोरिति कथन्न ग्रहणम्, तदा शीली भक्षीति इन्विधानमनर्थकं स्यात् । ‘शीलभक्ष:' इत्येवं कुर्यात् । यद् वा कामिस्तावदिकारान्तस्तत्साहचर्यात् शीलिभक्षी इत्यपि इकारान्तावेव । एतच्च इनं विना न घटते इतीनन्तावेव । अथ इनन्तावपि हेत्विनन्तौ कथन्न स्यातां चुरादीनन्तत्वे किं प्रमाणम्? सत्यम्, कामिचरिभ्यामहेतुकर्तृभ्यां साहचर्यादेतावपि अहेतुकर्तृकावेव ॥१००८ |
[समीक्षा]
'मांसशीला, मांसकामा, मांसभक्षा, कल्याणाचारा स्त्री' इत्यादि शब्दरूपों के सिद्ध्यर्थ दोनों ही व्याकरणों में 'ण' प्रत्यय किया गया है । एतदर्थ पाणिनि का कोई सूत्र नहीं है, बल्कि वार्त्तिककार ने इसकी पूर्ति की है
“शीलिकामिभक्ष्याचरिभ्यो
णः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम्” (अ० ३।२।१ - वा० ) । इस प्रकार उभयत्र समानता ही है ।
—
[विशेष वचन ]
१. कल्याणप्रतीक्षा, दुःखक्षमेति यथाभिधानादण् नास्ति तथेहापि (दु० वृ०) | २. सुखार्थमिदं वचनमित्यर्थः (वि० प० ) |
[रूपसिद्धि]
१. मांसशीला। मांसम् + शील् + इन् + ण + आ + सि । मांसं शीलयति । ‘मांसम्’ के उपपद में रहने पर 'शील समाधौ ' (१।१६९) धातु से इन् प्रत्यय, प्रकृत सूत्र से 'ण' प्रत्यय, स्त्रीलिङ्ग में 'आ' प्रत्यय, इकार का लोप तथा विभक्तिकार्य । २. मांसकामा। मांसम् + कम् इनङ् + ण् + आ + सि । मांसं कामयते। ‘मांसम्’ के उपपद में रहने पर 'कमु कान्तौ ' ( १।४०५) धातु से इनङ् प्रत्यय तथा 'ण' प्रत्यय आदि कार्य पूर्ववत् ।
+
३. मांसभक्षा। मांसम् + भक्ष् + इन् + ण + आ + सि । मांसं भक्षयति । 'मांसम् ' के उपपद में रहने पर 'भक्ष भक्षणे' (१।५९२) धातु से इन् आदि प्रत्यय पूर्ववत् ।
४. कल्याणाचारा। कल्याणम् + आ + र् + ण आ सि कल्याणमाचरति । ‘कल्याणम्’ के उपपद में रहने पर 'आङ्' उपसर्गपूर्वक 'चर् गत्यर्थः ' (१ । १८९) धातु से 'ण' प्रत्यय आदि कार्य पूर्ववत् ॥ १००८ |