________________
१३४
कातन्त्रव्याकरणम्
दान्तधान्तपक्षे दूषणयुक्तिमाह-दान्त इत्यादि वृत्तिः। सिद्धान्तस्तु प्रथमोपस्थितत्वात् तान्त एवोह्यः, वररुचिनापि तदेवोक्तम्। ननु पाणिनिमते थान्त एवायमाशयः। तान्ते "दस्ति' (अ०६।३।१२४) इति सूत्रेण दीर्घः स्यादिति भागवृत्तावुक्तम्। भवन्मते कथम्? नैवम् । पाणिनिमते वीत्तपरीत्तमित्यादिसिद्ध्यर्थं दस्तीति वचनं दीर्घार्थं चेति। स्वमते तदभावात् क्वचिदित्यनेन लक्ष्यदृष्ट्या भवति। यद् वा दासंज्ञकस्य यस्तकारादिस्तस्मिन्नेव भवति, कतो दादौ प्राप्तिः। अथ दान्तधान्तपक्षेऽपि न दोषः। धत्वं निष्ठानत्वं च सन्निपातलक्षणत्वादेव न भविष्यति, तत: सर्वपक्षेऽपि न दोषः, सत्यम् । वर्जग्रहणे निमित्तत्वादिति दोष एवास्ति।।९३५।
[समीक्षा]
'दत्तः, दत्तवान् , दत्त्वा' इत्यादि शब्दरूपों के सिद्धयर्थ दोनों ही व्याकरणों में 'दा' को 'दत्' (दथ्) आदेश किया गया है। पाणिनि का सूत्र है – “दो दद घोः" (अ०७।४।४६)। पाणिनि 'दथ्' आदेश थकारान्त मानते हैं और वररुचि तकारान्त (दत्)। यह केवल अपने अपने व्याकरण की प्रक्रिया के अनुसार ही है। अत: उभयत्र प्राय: समानता ही है। यह ज्ञातव्य है कि पाणिनि ने जिन धातुओं की 'घु' संज्ञा की है, उनकी कातन्त्रकार 'दा' संज्ञा करते हैं। अत: तदनुसार 'घो:-द:' शब्दों का प्रयोग सूत्रों में किया गया है।
[विशेष वचन] १. तान्तोऽयमादेशः आगमादित्याह-दान्त इत्यादि (दु० टी०)। २. तस्मात् तान्तोऽयमादेश इति स्थितम् (वि० प०)। ३. सिद्धान्तस्तु प्रथमोपस्थितत्वात् तान्त एवोह्यः, वररुचिनापि तदेवोक्तम् (क० च०)। [रूपसिद्धि]
१. दत्तः। दा + क्त + सि। 'ड् दाजु दाने' (२।८४) धात् से "निष्ठा'' (४।३।९३) सूत्र द्वारा 'क्त' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, प्रकृत सूत्र से 'दा' को 'दत्' आदेश, लिङ्गसंज्ञा तथा विभक्तिकार्य।
२. दत्तवान्। दा + क्तवन्तु + सि। 'दा' धातु से 'क्तवन्तु' प्रत्यय, 'दतू' आदेश तथा विभक्तिकार्य।
३. दत्तिः। दा + क्ति + सि। 'दा' धातु से “स्त्रियां क्तिः” (४।५।७२) सूत्र द्वारा ‘क्ति' प्रत्यय तथा विभक्तिकार्य।
४. दत्त्वा। दा + क्त्वा + सि। 'दा' धातु से “एककर्तृकयोः पूर्वकाले'' (४।६।३) सूत्र द्वारा 'क्त्वा' प्रत्यय, 'दत्' आदेश, लिङ्गसंज्ञा, सि-प्रत्यय, अव्ययसंज्ञा तथा "अव्ययाच्च' (२।४।४) से 'सि' प्रत्यय का लुक् ।।९३५।