________________
१७०
कातन्त्रव्याकरणम्
यथा "अत् त्वरादीनां च" (३।३।३७) इत्युक्तम्, तर्हि इश्चेति कृते सान्तशङ्का कथन स्यात् ? नैवम्, सन्धेया इति ज्ञापकात् । तर्हि इश्चेति कृतेऽपि सन्धेया इति गणस्य ज्ञापकम् ? सत्यम्, तदा नास्ति क्षतिः, उभयथा स्वरादेश: इत्यादि पञ्जी। यत: सिद्धवद्भावस्य नित्यता तदा स्थानिवद्भावस्या नित्यत्वमेव ? सत्यम्। न चासिद्धवदभावस्याप्यन्तपक्षे सिद्धान्तोऽयं कल्प्यते, किन्तु 'वार्णात् प्राकृतं बलीयः' (का० परि० ८१) इति पूर्वपक्ष एवेत्यदोषः । यत्रासिद्धवद्भावस्य नित्यता तत्र स्थानिवदभावस्यापि। यथा "सिद्धो वर्णसमाम्नायः'' (१।१।१) । धुभ्यामिति ।।९५१।
[समीक्षा]
'देयम्, धेयम्, खेयम्' आदि शब्दरूपों के सिद्ध्यर्थ कातन्त्रकार ने एक ही सूत्र द्वारा 'य' प्रत्यय तथा 'आ-न्' को 'इ' आदेश करके लाघव प्रस्तुत किया है, जबकि पाणिनि ने 'देयम्- धेयम्' के सिद्धयर्थ “अचो यत्' (अ० ३।१।९७) से यत् प्रत्यय एवं “ईद् यति' (अ० ६।४।६५) से आकार को ईकारादेश करके गौरव को ही सूचित किया है । खेयम्' के सिद्ध्यर्थ 'ई च खन:' (अ० ३।१।१११) द्वारा क्यप् प्रत्यय तथा ईकारादेश का स्वतन्त्र विधान किया है, जिससे उनका अतिशय गौरव ही कहा जायेगा ।
[रूपसिद्धि]
१. देयम्। दा + य + सि । 'डु दाञ् दाने' (२।८४) धातु से 'य' प्रत्यय, आकार को इकार, “नाम्यन्तयोर्धातुविकरणयोर्गुणः” (३।५।१) से इकार को गुण एकार, 'देय' की लिङ्गसंज्ञा, सि-प्रत्यय, “अकारादसम्बुद्धौ मुश्च'' (२।२।७) से 'मु' आगम तथा 'सि' प्रत्यय का लोप ।
२. धेयम्। धा + य + सि । 'डु धाञ् धारणपोषणयोः' (२।८५) धातु से 'य' प्रत्यय आदि कार्य पूर्ववत् ।
३. खेयम्। खन् + य + सि । ‘खनु अवदारणे' (११५८४) धातु से प्रकृत सूत्र द्वारा 'य' प्रत्यय-नकार को इकारादेश, “अवर्ण इवणे ए' से खकारोत्तरवर्ती अकार को एकार-इकार का लोप तथा विभक्तिकार्य ॥९५१।
९५२. यमिमदिगदां त्वनुपसर्गे [४।२।१३] [सूत्रार्थ]
उपसर्ग- रहित 'यम उपरमे' (१।१५८), 'मदी हर्षे' (३।४८) तथा 'गद व्यक्तायां वाचि' (१।१३) धातु से ‘य' प्रत्यय होता है ।।९५२।
[दु० वृ०]
एषामुपसर्गाभावे तु यो भवति । यम्यम्, मद्यम्, गद्यम् । अनुपसर्ग इति किम्? प्रयाम्यम्, प्रमाद्यम्, प्रगाद्यम् । यमो नियमार्थं वचनम् ।।९५२।