________________
१८७
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः [वि० प०]
पद०। यस्यावग्रहः क्रियते इति। यत्र हि समुदायपदेऽवान्तरपदानि नानारूपाणि अवगृह्य व्यवच्छिद्य व्याख्यायन्ते। ततोऽवयवभूतस्य पदस्यावग्रहो विच्छेदो व्याख्यानार्थ क्रियते तदवगृह्यमित्यर्थः। गृह्यका इति अनुकम्पायां कः। अस्वैरिणः परतन्त्रीकृता: इत्यर्थः। बाह्यायामिति स्त्रीलिङ्गनिर्देशो लिङ्गान्तरनिषेधार्थः।।९६६।
[समीक्षा]
'प्रगृह्यम् , अवगृह्यम् , अर्जुनगृह्या सेना' आदि शब्दरूप पद-पक्ष्य अर्थों में क्यप् प्रत्यय के विधान से दोनों व्याकरणों में सिद्ध किए गए हैं । पाणिनि का सूत्र है- "पदास्वैरिबाह्यापक्ष्येषु च'' (अ०३।१।११९)। अन्तर यह है कि पाणिनीय सूत्र में 'अस्वैरी-बाह्या' अर्थ भी पठित हैं, परन्तु कातन्त्र में इन दो अर्थों का ग्रहण चकार के बल से होता है। अत: प्राय: उभयत्र समानता ही है।
[विशेष वचन] १. चकारादस्वैरिणि बाह्यायां चार्थे (दु० वृ०)। २. सूत्रकारमतेन चकार उक्तसमुच्चयमात्रे (दु० टी०)। ३. बाह्यायामिति स्त्रीलिङ्गनिर्देशो लिङ्गान्तरनिषेधार्थः (वि० प०)। [रूपसिद्धि]
१. प्रगृह्यं पदम् । प्र + ग्रह् + क्यप् + सि। 'प्र' उपसर्गपूर्वक ‘ग्रह उपादाने' (८।१४) धातु से 'क्यप्' प्रत्यय, सम्प्रसारण तथा विभक्तिकार्य।
२. अवगृह्यं पदम् । अव + ग्रह् + क्यप् + सि। 'अव' उपसर्गपूर्वक 'ग्रह' धातु से 'क्यप्' प्रत्यय आदि कार्य पूर्ववत् ।
३. अर्जुनगृह्या सेना। अर्जुन + ग्रह् + क्यप् + आ + सि। 'ग्रह' धातु से क्यप् प्रत्यय, 'अर्जुन' शब्द के साथ समास तथा विभक्तिकार्य।।९६६।
९६७. वौ नीपूभ्यां कल्कमुञ्जयोः [४।२।२८] [सूत्रार्थ]
'कल्क-मुञ्ज' अर्थों में 'वि' उपसर्गपूर्वक ‘णीञ् प्रापणे (१।६००) तथा 'पूङ् पवने' (१।४६५) धातुओं से 'क्यप्' प्रत्यय होता है।।९६७।
[दु० वृ०]
वावुपपदे नीपूभ्यां कल्कमुञ्जयोरर्थयोर्यथासङ्ख्यं क्यब् भवति। विनीय: कल्कः, विनेयमन्यत् । विपूयो मुञ्जः, विपव्यमन्यत् ।।९६७।
[दु० टी०]
वौ०। कल्कस्त्रिफलादीनाम् , मुञ्जस्तृणविशेषः। अर्थयोरिति कर्मणोर्वाच्ययोरिति यथासङ्ख्यमुदाहरति। पूङ् बन्धेऽप्यस्य य एव–विपव्यमिति। केचिनिरनबन्धमेव