________________
२००
कातन्त्रव्याकरणम्
९८०. राजसूयश्च [४।२।४१] [सूत्रार्थ क्रतु = यज्ञ अर्थ में ‘राजसूय' शब्द निपातन से सिद्ध होता है ।।९८०। [दु०१०]
क्रतावभिधेये राजसूयश्च निपात्यते । 'षुञ् अभिषवे' (४।१) । राज्ञा सोतव्यः, राजा वा सूयतेऽस्मिन्निति राजसूयः क्रतुः ।।९८०।।
[दु० टी०] राज० । 'षुञ् अभिषवे' (४।१), कर्मणि घ्यण् , दीर्घश्च निपातनात् ।।९८०। [समीक्षा]
'राजसूय' शब्द के सिद्ध्यर्थ दोनों व्याकरणों में सूत्र बनाए गए हैं, परन्तु पाणिनि ने क्यपप्रत्ययान्त एवं कातन्त्रकार ने 'घ्यण'- प्रत्ययान्त इसे निपातन से सिद्ध किया है । पाणिनि का सूत्र है -- “राजसूयसूर्यमृषोद्यरुच्यकुप्यकृष्टपच्याव्यथ्याः' (अ० ३।१।११४) । इस प्रकार प्रत्ययभेद होने पर भी निपातनविधि की दृष्टि से उभयत्र प्रायः समानता ही कही जाएगी ।
[रूपसिद्धि]
१. राजसूयः। राजन् + सु + घ्यण् + सि । राज्ञा सोतव्यः, राजा सूयतेऽस्मिन्निति वा । 'राजन्' के उपपद में रहने पर 'षुञ् अभिषवे' (४।१) धातु से प्रकृत सूत्र द्वारा निपातन से 'घ्यण' प्रत्यय, 'घ् - ण्' अनुबन्धों का प्रयोगाभाव, नलोप, निपातन से दीर्घ तथा विभक्तिकार्य ।।९८०।
९८१. सान्नाय्यनिकाय्यौ हविर्निवासयोः [४।२।४२] [सूत्रार्थ
घृत अर्थ में ‘सानाय्य' तथा निवास अर्थ में 'निकाय्य' शब्द निपातन से सिद्ध होता है ॥९८१।
[दु० वृ०]
एतौ निपात्येते हविर्निवासयोरर्थयोर्यथासङ्ग्यम् । सात्राय्यं हविः । विशिष्टमेव यत् । सत्रेयमन्यत् । निकाय्यो निवासः । निचेयमन्यत् ।।९८१।
[दु० टी०]
साना० । 'सम्'- पूर्वानयतेहविषि घ्यण , उपसर्गस्य दीर्घत्वं च । विपूर्वाच्चिनोतेर्निवासे घ्यण , कत्वं च । उभयत्रायादेशो निपातनात् । निवसन्त्यस्मित्रिति निवासः ।।९८१ ।
१.यद्यपि सोमाख्यं राज्ञा सूयते तथापि द्रव्याभिधानं न भवति, अपि तु सोमाख्यं द्रव्यसम्बन्धात् क्रतुविशेषोऽपि सूयते एवेति क्रतावभिधानम्, रूढिवशाद् वा अधिकरणेऽपि नैवं योज्यम् । यद्यपि ज्योतिष्टोमेऽपि राज्ञा सूयते कर्मणीति शेषः, राजसूयोऽभिधानात् ।