________________
२१६
कातन्त्रव्याकरणम्
दीघों वृद्धि ०'' (३।६।५) से उपधावृद्धि तथा विभक्तिकार्य । 'ण' प्रत्यय के अभावपक्ष में “अच् पचदिभ्यश्च'' (४।२।४८) से अच् प्रत्यय ।।
२. चलः, चालः। चल् + अच् , ण - सि । 'चल कमाने' (१।५४४) धातु से ‘ण-अच्' प्रत्यय आदि कार्य पूर्ववत् ।
३. दवः, दावः। दु - अच् , ण + सि । 'टु दु उपतापे' (४।१०) धातु से ण - अच् प्रत्यय आदि कार्य प्राय: पूर्ववत् ।
४. नयः, नायः। नी - अच् , ण - सि । ‘णीञ् प्रापणे' (१।६००) धातु से ण-अच् प्रत्यय आदि कार्य पूर्ववत् !
५. भवः, भावः। भू + अच् + ण + सि । 'भू सत्तायाम्' (१।१) धातु से 'अच्ण' प्रत्यय आदि कार्य पूर्ववत् ।।९९४।
९९५. समाङोः सुवः [४।२।५६] [सूत्रार्थ
'सम् - आङ्' उपसर्गों के उपपद में रहने पर 'सु' धातु से 'ण' प्रत्यय होता है ।।९९५।
[दु० वृ०]
समाङोरुपपदयोः स्रवतेो भवति । वा न स्मर्यते । संस्राव:, आस्राव: । समाङोरिति किम् ? स्रवः, परिस्रव: ।।९९५।
[क० च०]
समा०। समाङोरिति किमिति । अत्र स्रव इत्येव पाठः, परिस्रवः इत्यशुद्ध इति हेमः। सागरस्तु 'स्रवः, परिस्रवः' इत्युभय एव पाठः। तथाहि समाङोरिति किमिति। समाङ्ग्रहणमपनीय दिहिलिहीत्यत्र सुधातुः पठ्यतामित्यर्थः। अत: सामान्यम्।।९९५।
[समीक्षा]
'आस्राव:, संस्राव:' शब्दरूप सिद्ध करने के लिए दोनों ही व्याकरणों में 'ण' प्रत्यय का विधान किया गया है । पाणिनि का सूत्र है - "श्याव्यधाञसंस्वतीणवसावहलिहश्लिषश्वसश्च' (अ० ३।१।१४१) । अत: सामान्यतया उभयत्र समानता ही है ।
[विशेष वचन
१. परिस्रव इत्यशुद्ध इति हेम: । सागरस्तु ‘स्रवः, परिस्रवः' इत्युभय एव पाठः (क. च.)।
[रूपसिद्धि]
१. संस्रावः। सम् + सु + ण + सि । ‘सम्' उपसर्ग के उपपद में रहने पर 'त्रु गतौ' (१।२७९) धातु से प्रकृत सूत्र द्वारा 'ण' प्रत्यय, 'ण' अनुबन्ध का प्रयोगाभाव, धातुघटित उकार की वृद्धि-औ, औ को 'आव्' आदेश, मकार को अनुस्वार तथा विभक्तिकार्य ।
२. आस्रावः। आङ् + उ + ण + सि । ‘आङ्' उपसर्ग के उपपद में रहने पर