________________
चतुर्थे कृतात्ययाध्याये प्रथमः सिद्धिपादः
१४१ आचार्य देवनन्दी ने एतदर्थ संक्षिप्त 'त' सञ्ज्ञा की है – “क्तक्तवतू तः” (१।१।२८)।
[विशेष वचन] १. शब्दस्य नित्यत्वात् (दु० वृ०)। २. क्त्वा मकारान्तश्च कृत् स्वभावादसंख्य इत्यव्ययमेव (दु० वृ०)।
३. निरन्वया स्त्रीलिङ्गा पूर्वाचार्यसंज्ञेयं क्तक्तवन्त्वोर्लिङ्गसंख्याभ्यां न युज्यते, स्वभावात् (दु० टी०)।
४. सिद्धानां सज्ञासचिनामन्वाख्यानमिदं नाधुनिकम् (वि० प०)। [रूपसिद्धि]
१. शीर्णः। शृ + क्त + सि। 'शृ हिंसायाम्' (८।१५) धातु से 'क्त' प्रत्यय, "ऋदन्तस्येरगुणे' (३।५।४२) से ऋ को इर्, “नामिनो र्वोरकुर्छरोर्व्यञ्जने' (३।८।१४) से दीर्घ, “रानिष्ठातो न०" (४।६।१०१) से तकार को नकार, "रवणेभ्यो नो णम०" (२।४।४८) से नकार को णकार तथा विभक्तिकार्य।
२. शीर्णवान् । शृ + क्तवन्तु + सि। 'शृ' धातु से 'क्तवन्तु' प्रत्यय तथा अन्य कार्य पूर्ववत्।
३. भिन्नः। भिद् + क्त + सि। 'भिदिर विदारणे' (६।२) धातु से 'क्त' प्रत्यय, "दाद् दस्य च” (४।६।१०२) से तकार-दकार को नकारादेश तथा अन्य प्रक्रिया पूर्ववत्।
४. भिन्नवान्। भिद् + क्तवन्तु + सि। 'भिद्' धातु से क्तवन्तु प्रत्यय तथा अन्य प्रक्रिया पूर्ववत्।।९३९। ।।इति कृदध्याये चतुर्थे सम्पादकीयसमीक्षात्मकः प्रथमः सिद्धिपादः समाप्तः।।