________________
चतुर्थे कृत्प्रत्ययाध्याये द्वितीयो धातुपादः
४. प्रतिसूत्रे विपरिणामे गौरवं स्यात् (क० च० ) ||९४१| ९४२. तत् प्राङ् नाम चेत् [ ४।२।३]
१४९
[सूत्रार्थ]
उपपदसंज्ञक शब्द यदि स्याद्यन्त (नाम) पद हो तो उसका प्रयोग धातु से पूर्व में होता है ।।९४२।
[दु० वृ० ]
तदुपपदं नाम चेद् धातोः प्राग् भवति । कुम्भकारः, ग्रामस्थः । नामेति किम् ? भोक्तुमिच्छति ॥९४२। [दु० टी०]
तत्॰ । अनन्तरत्वादुपपदमेवावसीयते । तद्ग्रहणं मन्दधियां सुखप्रतिपत्त्यर्थम् । तदा चेद्ग्रहणमपि चेच्छब्दोऽत्राव्ययो यद्यर्थे । शब्दो द्विविधः नित्यः कार्यश्च । तत्र कार्यपक्षे पूर्वनिपात उच्यते । अत्रापि प्रवाहनित्यतास्तीति मनसिकृत्य प्रत्याख्यास्यते। न हि कारकुम्भ इति प्रयोगो दृश्यते, तस्मान्मन्दमतिबोधनाय पूर्वनिपात इति भावः ||९४२ । [क० च० ]
तत् । अथ प्रागिति । प्रपूर्वादञ्चे: क्विपि सप्तमीपञ्चमीप्रथमान्ताद् दिग्देशकालवृत्तेरस्तातिः, तस्माद् अञ्चतेर्लुगित्यनेनास्तातेर्लुक्यव्ययात् सेर्लोपो लुकि व्यञ्जनवदित्यनेन व्यञ्जनवत्कार्येऽनुषङ्गलोपे गत्वे कत्वे च प्राक्शब्दोऽयमव्ययः । तद्ग्रहणं च सुखार्थम् ॥९४२॥ [समीक्षा]
'कुम्भकारः' में 'कुम्भम्' पद के तथा 'ग्रामस्थ : ' में 'ग्रामे' पद के पूर्वनिपात का विधान आवश्यक न होने पर भी यहाँ जो किया गया है उसे मन्दमति वालों के बोधनार्थ माना जाता है । पाणिनि ने उपपदसंज्ञा का पूर्वनिपात किया है, यदि व्याख्यानबल से उपपद को उपसर्जन भी मान लिया जाए तो पाणिनि की तरह उसके पूर्वनिपात का औचित्य हो सकता है । उपसर्जनसंज्ञक का पूर्वनिपात करने के लिए पाणिनि का सूत्र है "उपसर्जनं पूर्वम्” (अ० २।२।३० ) । इस प्रकार साक्षात् उपपदसंज्ञक का पाणिनीय व्याकरण में पूर्वनिपात निर्दिष्ट न होने से प्रकृत विधान शर्ववर्मा का विशेष कार्य माना जाता है ।
[विशेष वचन ]
१. तद्ग्रहणं मन्दधियां सुखप्रतिपत्त्यर्थम् (दु० टी० क०च० ) ।
)
—