________________
१००
कातन्त्रव्याकरणम्
[रूपसिद्धि]
१. हूतः। हृञ् + क्त + सि। 'ह्वेञ् स्पर्धायां शब्द च' (१।६१३) धातु से "निष्ठा' (४।३।९३) सूत्र द्वारा 'क्त' प्रत्यय, 'क्' अनुबन्ध का प्रयोगाभाव, "स्वपिवचियजादीनां यण्परोक्षाशी:षु' (३।४।३) से एकारसहित वकार को सम्प्रसारणउकार, प्रकृत सूत्र से उकार को दीर्घ तथा विभक्तिकार्य।
२. संवीतः। सम् + व्येञ् + क्त + सि। 'सम्' उपसर्गपूर्वक 'व्येञ् संवरणे' (१।६१२) धातु से 'क्त' प्रत्यय आदि कार्य पूर्ववत् ।
३. प्रस्तीतः। प्र + ष्ट्यै + क्त + सि। 'प्र' उपसर्गपूर्वक' 'ष्ट्यै स्त्यै शब्दसंघातयो:' (१।२५७) धातु से क्त-प्रत्यय आदि कार्य पूर्ववत्।
४. मित्रहूः। मित्र + हृञ् + क्विप् + सि। मित्रं ह्वयति। 'मित्र' उपपदपूर्वक ‘ह्वेञ् स्पर्धायां शब्दे च' (१।६१३) धातु से “क्विप् च” (४।३।६८) सूत्र द्वारा 'क्विप्' प्रत्यय, उसका सर्वापहारी लोप, “स्वपिवचि०' (३।४।३) इत्यादि से सम्प्रसारणादि कार्य पूर्ववत् ।
५. संवीय। सम् + व्यञ् + क्त्वा-यप् + सि। 'सम्' उपसर्गपूर्वक 'व्येञ् संवरणे' (१।६१२) धातु से क्त्वा-प्रत्यय, उसको समास में 'यप् ' आदेश तथा सम्प्रसारण आदि कार्य पूर्ववत् ।।९०७।
९०८. वः क्वौ [४।१।५३] [सूत्रार्थ)
'वेञ् तन्तुसन्ताने' (१।६११) धातु से क्विप् प्रत्यय के ही परे रहते सम्प्रसारण को दीर्घादेश होता है।।९०८।
[दु० वृ०]
वेञः क्वावेव संप्रसारणं दीर्घमापद्यते। ऊः, उवौ, उव:। क्वाविति किम् ? उत:, उतवान् ।।९०८।
[दु० टी०]
व:। वेज एव क्वाविति न विपरीतनियमो मित्रहूरिति लक्ष्यदर्शनात् । वयं तु वेञः क्वावुदाहरणं न पश्यामः। 'ऊयी तन्तुसन्ताने' (१।४०१) ऊः ॥९०८।
[वि० प०]
वः। 'सिद्धे सत्यारम्भो नियमार्थः' (का० परि० ५९), न च वेज एव क्वाविति प्रत्ययनियम:। मित्रहूरिति लक्ष्यस्य लोकप्रसिद्धस्यासिद्धिप्रसङ्गादित्याह-वेब: क्वावेवेति।।९०८।