________________
कातन्त्रव्याकरणम्
ने साक्षात् वान्तादेश का विधान करके तथा कातन्त्रकार ने वकागदि प्रत्यय को स्वरवद्भाव करके इस आवश्यकता की पूर्ति की है । पाणिनि का सूत्र है - "धातोस्तन्निमित्तस्यैव'' (अ० ६।१८०) । अतः प्रायः समानता ही है ।
[रूपसिद्धि]
१. लव्यम्। लू - य - सि । 'तृञ् छेदने (८।९) धातु से 'स्वराद् यः" (४।२।१०) सूत्र द्वारा 'य' प्रत्यय, प्रवृत सूत्र से उसका स्वरवद भाव, “नाम्यन्तयोर्धात्विकरणयार्गणः'' (३।७ | १ ) से ऊकार को गण, "ओ अव ' ( 2 1012८) से अवादेश तथा विभक्तिकार्य ।
२. अवश्यलाव्यम्। अवश्य - लू - घ्यण - सि । 'अवश्य' शब्द के उपपद में रहने पर 'लूञ् छेदने' (८।९) धातु से “उवर्णादावश्यके' (४।२।३७) सूत्र द्वारा 'घ्यण' प्रत्यय, 'घ् -ण' अनुबन्धों का प्रयोगाभाव, 'य' का स्वरवद्भाव, आव आदेश तथा विभक्तिकार्य ।।८८६।
८८७. जिक्ष्योः शक्ये [४।१।३२] [सूत्रार्थ
'जि-क्षि' धातुओं से विहित यकारादि कृत्संज्ञक प्रत्यय का स्वरवद्भाव होता है ।।८८७।
[दु० वृ०]
जिक्ष्योः शक्येऽर्थे विहितः कृद् यः स्वरवद् भवति । जेतुं शक्यं जय्यम्, क्षेतुं शक्यं क्षय्यम् । शक्य इति किम् ? जेयम् . क्षेयम् । जिक्ष्योरिति किम् ? चेतुं शक्यः चेयः ।।८८७।
[दु० टी०]
जिक्ष्योः । “क्षिष हिंसायाम' (८।३०) इत्यपि शकनं शक्यं शक्तो गम्यमानायामित्येके। तेन भावेऽपि जय्यं वटुना ।।८८७।
[वि० प०]
जि० . "शकि च कृत्याः' (४।५।१०९) इत्यनेन यो विहितः स इत्यर्थः ।।८८७
[क० च०]
जि० । 'शक्ये' इति नाभिधेये सप्तमी । शक्ये गम्यमाने इत्यर्थः । तेन कर्मण्यपि भवति । शक्तावभिधेयायामित्युक्ते भाव एव स्यात् ।।८८७।
[समीक्षा]
'क्षय्यम् , जय्यम्' इत्यादि शब्दरूपों के सिद्धयर्थ अयादेश का विधान दोनों ही व्याकरणों में किया गया है । पाणिनीय व्याकरण में साक्षात् निपातनविधि से