________________
अमुयोनगरले आसन्नं शास्त्रा कर्तुं समीपे समागतं परवादिनं प्रति. लम्मा प्रतिभा बेन स तया, परवादिभिराक्षिप्तः शीघ्रमुत्तरदायीत्यर्थः । नानाविधदेशमाषाज्ञ:अनेकदेशभाषाज्ञानसम्मन्नः। पञ्चविधआचारे युक्तः-ज्ञानादिपञ्चांचारे युक्तः। सूत्रार्थतदुभयविधिज्ञः। आहरणहेतूपनयनिपुणः- तत्र-आहरणं दृष्टान्तः, हेतु:कारको ज्ञापकश्च । तत्र कारक'- यथा घटस्य कर्ता कुम्भकारः । ज्ञापको यथा-घटानामभि ञ्जकः प्रदीपः । उपनय:-उपसंहारः, नयाः नैगमादयः, एतेषु निपुन:कुशलः । ग्राहणाकुशलः ग्राहणायाँ-शिष्यग्य सूत्रार्थतदुभयग्राहणायां कुशलः । स्वसमः परसम पवित्-स्वसिद्धान्तपरसिद्धान्तज्ञानमंपन्नः। गम्भीरः अतुच्छस्वभावः। हो-अर्थात् द्रव्य, क्षेत्र, काल और भाव का जो जानने वाले हो १४, आसनलम्धपोतेभः-शास्त्रार्थ करने के लिये निकट आये हुए परबादी को परास्त करने के लिये जिस की प्रतिभा तेज हो-अर्थात् परवादी से आक्षिप्त होने पर जा शीघ्र ही उत्तर दाता हो १५, नानाविध देशभाषाज्ञः-अनेक देशों की भाषाओं का जिसे ज्ञान हो १६, पञ्चविध आचारयुक्तः-ज्ञानाचार आदि पाँच प्र.र के आचारों का जा पालन कर्ता हो, १७, मत्रार्थ तदुभयः विधिज्ञ:सूत्र अर्थ ता तदुभय मूत्रार्थ की विधि का जानकार हो १८, आहारण हेतूपनयननिपुणः-उदाहरण, हेतु, उपनय और नय इनमें जो निपुण हो १९, ग्रहण कुशल-जो शिष्य को तत्व ग्रहण कराने में कुशल हो २०, स्वसमय पर समयवित्-जिस स्वसमय का और परसमय का अच्छी तरह से पोष-ज्ञान .मा१-२।११, ४मन माना ज्ञाता डाय, से द्रव्य. क्षेत्र,
भने माना । Met२ हाय, १५, "आसन्नलब्धप्रतिः " शाखा ४२वाने માટે પિતાની પાસે આવેલા પરાવાદીને પરાસ્ત કરવાને યોગ્ય પ્રતિભાથી જેઓ સંપૂન હાય-એટલે કે પરમતવાદીની સાથે જ્યારે ચર્ચા ચાલે ત્યારે તેના પ્રશ્નોને
ગ્ય ઉત્તર આપીને તેને મતનું ખંડન અને પિતાના મતનું (સ્વ સમયનું) समयान ४२वाने रे सा :य 2, १६, “नानाविध देशभाषज्ञः" भने मने शनी भाषामानुज्ञान ५, १७, 'पञ्चविधआचारयुक्तः" . शानायर All पांय ना मायानु रेमो पासन ४२ना२। डीय. १८, त्रार्थन भयविधिज्ञः' - सी सूत्र, तया तमय (सत्र मने अर्थ मन्ने) सूत्रार्थना विधिना ४२ डाय, १८. "आहरणहेतृपनयनयनिपुणः" हारण, नु' उपनय भने नयमा यो निपुर डाय, २०, "ग्रहणकुशलः" रेमो शियने तत्व अ५ ४२ववाभा श ाय, २१, “स्वसमयपरसमयवित्' यो स्पसमय (જન સિદ્ધાંત) અને પરસમયનું (અન્યસિદ્ધાંતનું સારૂં જ્ઞાન ધરાવતા હોય,