________________
४२
अनुयोग मे
१
1
"देस कुल जाई रूबी, संहणणी, विइजुओ अणासंसी अविकत्थणो अमाई, थिरपरिवाडी पिचको ॥ १ ॥
१०
93
जियपरितो जियनिदो, मज्जात्थी देसकालभावन्न् ।
१६
मानाविवदेसभासन्नू ।। २ ।।
१८
१५
आसन्नलद्ध पश्भी,
518
पंचविहे आवारे, मुली सुतत्थतदुभयविहिन्म् । आहरण हेउ उवणय, नय निज्णो गाहणाकुसलले ॥ ३ ॥ ससमयपरसमयविऊ, गंभीरो दित्सिमं सिबो सोमो । गुणसयकलियो जुत्तो, पवयणसारं परिकहेउं ॥ ४ ॥ छाया - देशकुलजातिरूपी संहननी, धृतियुतः अनाशंसी ।
अविकत्थनः आमायी, स्थिरपरिपाटी गृहीतवाक्यः || १ || जितपरिषद् जितनिद्रो मध्यस्थो देशकालभावज्ञः । आसन्नलब्धप्रतिभो नानाविधदेशभापाज्ञः ||२|| पञ्चविधे आचारे, युक्तः सूत्रार्थतदुभयविधिज्ञः । आहरणहेतूपन्य, नय निपुणो ग्राहणाकुशलः ॥ ३॥ स्वसमयपरसमयविद्, गम्भीरो दीप्तिमान् शिवः सोमः । गुणशतकलितो युक्तः, प्रवचनसारं परिकथयितुम् ॥४॥
"
गाथार्थः -- यो मुनिः देशकालकुल जातिरूपी - देश :-आर्यदेशः, कुलं-विशुद्धः पितृवंशः, जातिः = विशुद्रो मातृवंशः रूपं = शोभनाऽऽकृतिः स्तानि चत्वारि सन्त्यस्येति तथा भवति । अर्थाद् यः आर्यदेशोत्पन्नः, विशुद्धपितृमातृवंशोद्भवः, रूपवांश्च भवति । तथा संहननी = दृढसंहननवान् । दृढसंहननी हि
अब यह कहा जाता है कि यह अनुयोग किस प्रकार के विशेषणों से विशिष्ट मुनिजन द्वारा किया जाता है - " देसकुल जाई रुवी ” इत्यादि देश - जो मुनि आय देश में उत्पन्न हुआ हो (१) कुल जाति शुद्ध हो जिसका पितृवंश और जिसका मातृ वंश विशुद्ध हो ( २ ) रूप - आकार जिसका शोभन हों (३) संहननी - जो दृढ संहनन बाला हो ( ४ ) धृति युक्त- अति गहन भी अर्थ में जिसे किसी भी प्रकार की
હવે એ વાત પ્રક્રટ કરવામાં આવે છે કે કયા કયા ગુાથી (વિશેષણાથી) સપન્ન વિશિષ્ટ મુનિજના દ્વારા આ અનુયોગમાં પ્રવૃત્તિ થઈ શકે છે
"देसकुल जाई" ४: बां
(१) ने मुनि मायदेशमां उत्पन्न थयेशा होय, (२) हे भुनिना गुणभक्ति શુદ્ધ હાય-એટલે કે જેના માતૃવંશ અને પતૃવંશ વિશુદ્ધ હાય, (૩) રૂપ-જેમને महार (भाव) सुंदर हाय, (४) सडननी ने मुनि दृढ सडननवाजा हाय, (५)