________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७
Acharya Shri Kailassagarsuri Gyanmandir
कालवर्ग : ४ ]
रत्नप्रभाव्याख्यासमेतः
'सा दृष्टेन्दुः सिनीवाली, सा नष्टेन्दुकला कुहूः । उपरागो ग्रहो राहुग्रस्ते त्विन्दौ च पूष्णि च ॥ ९ ॥ * सोपप्लवोपरक्तौ द्वावन्युत्पात उपाहितः । 'एकयोक्त्या पुष्पवन्तौ दिवाकर-निशाकरौ ॥ १० ॥ 'अष्टादश निमेषास्तु काष्ठा, 'त्रिशत्तु ताः कला । 'तास्तु शिक्षणस्ते तु " मुहूर्तो द्वादशाऽस्त्रियाम् ॥ ते तु" त्रिंशदहोरात्रः, १२ पक्षस्ते दश १३ पक्षौ पूर्वाsपरौ शुक्ल कृष्णौ, १४ मासस्तु द्वौ द्वौ मार्गादिमासौ स्यादुतुस्तैरयनं १७ अयने द्वे गतिरुदग्दक्षिणाऽर्कस्य
१०
११ ॥
पञ्च च ।
3
६
तावुभौ ॥ १२ ॥ त्रिभिः ।
वत्सरः ॥ १३ ॥
२३
१ क्षण = ४
=
( १ ) चतुर्दशीयोगाद चन्द्रा अमावास्या, 'सिनीवाली' कथ्यते । [ सिनीवाली का नाम । ] ( २ ) अटुट चन्द्रा सा कुहूरित्युच्यते । [ 'कुहू' का नाम । ] ( ३ ) चन्द्रसूर्योपरागस्य नामद्वयम् । [ सूर्य-चन्द्रग्रहण के २ नाम । ] ( ४ ) राहुग्रस्तसूर्यचन्द्रयोर्द्वे नामनी । [ राहु से ग्रस्त सूर्य-चन्द्र का नाम | ] ( ५ ) अग्न्युत्पातस्य नामद्वयम् । [ आग लगने के २ नाम । ] ( ६ ) सहोती सूर्यचन्द्र पुष्पदन्तौ पुष्पवन्ताविति च । [ एक साथ कहे गये सुर्य चन्द्र को पुष्पदन्त या पुष्पवन्त संज्ञा है ।] ( ७ ) अष्टादशनिमेषाः काष्ठा इति । [ १८ बार पलक गिरने के समान समय का नाम । काष्ठा = ट्ठे सेकेंड । ] ( ८ ) त्रिशत्ताः काष्ठा एका कला । [ ३० काष्ठा = १ कला = ८ सेकेंड 1] ( ९ ) ताः त्रिंशत्कलाः क्षण: । [ ३० कला = मिनट । ] ( १० ) द्वादशक्षणाः, मुहूर्त: । [ १२ क्षण १ मुहूर्त = २ घड़ी = ४८ मिनट । ] ( ११ ) त्रिंशन्मुहूर्ते रेकोऽहोरात्रो जायते । [ ३० मुहूर्त = ६० घड़ी - २४ घंटा = १ दिन ।] (१२) पञ्चदशदिनानि एक: पक्ष: । [१५ दिन = १ पक्ष ।] (१३) तत्र शुक्लपक्ष: पूर्व, अपरः कृष्णपक्ष । [ प्रथम शुक्लपक्ष और द्वितीय कृष्ण पक्ष । ] ( १४ ) तावुभौ शुक्ल कृष्ण पक्षौ एको मास: । [ दोनों पक्षों ( ३० दिनों ) का १ महीना । ] ( १५ ) मार्गशीर्ष पौषादिद्वाभ्यां द्वाभ्यां मासाभ्यां क्रमेण हेमन्तादयः षड् ऋतवो भवन्ति । [ मार्गशीर्ष और पौष आदि दो-दो महीनों की हेमन्त आदि ६ ऋतुएँ होती हैं । ] ( १६ ) त्रिभिर्ऋऋतुभि: ( षड्भिः मासै: ) एकमनं भवति । [ तीन ऋतुओं का १ अयन होता है । ] ( १७ ) सूर्यस्य उत्तरदिग्गमनम् उत्तरायणं, दक्षिणदिग्गमनं दक्षिणायनम् द्वाभ्यामयनाभ्यामेको वत्सरः । [ उत्तरायण और दक्षिणायन को मिलाकर १ वर्ष होता है । ]
For Private and Personal Use Only