Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६१ लिङ्गादिसङ्ग्रहवर्गः ५ ] रत्नप्रभाव्याख्यासमेतः 'त्रान्तं सलोपधं शिष्टं रात्रं प्राक्सङ्ख्ययान्वितम् । पात्राद्यदन्तैरेकार्थो द्विगुर्लक्ष्यानुसारतः॥२५॥ द्वन्द्वैकत्वाव्ययीभावी पयः सङ्ख्याव्ययात्परः। षष्ठयाच्छाया बहूनां चेद्विच्छायं संहतौ सभा ॥ २६ ॥ शालार्थापि परा राजाऽमनुष्यार्थादराजकात् । दासीसभं नृपसभं रक्षःसभमिमा दिशः ॥ २७॥ आदि, अनान्त 'गमनम्' आदि नपुंसक लिंग होते हैं, किन्तु व्रश्चनः, 'नन्दनः' आदि पुल्लिंग।] ( १ ) शब्दान्तं सकारलकारोपधञ्च ( अलोऽन्त्यात् पूर्व उपधा ) ब्लीबं भवति । त्रान्तं यथा-दात्रम्, पात्रम्, वस्त्रम् । सकारोपधम्-अन्धतमसम्, विसम्, वुसम् । लोपधम्-कूलम् , तूलम्, मूलम्, शूलम्, शिष्टम्, अवशिष्टम् । सङ्ख्यापूर्वपदं रात्रात क्लीबम् । यथा-विरात्रम् । पञ्चरात्रम् । सङ्या किम् ?----अर्घरात्रः, पूर्वरात्रः । पात्रादिभिरदन्तः एकार्थो द्विगुः क्लीबे। एकार्थः किम्-पञ्चकपाल: पुरोडाशः । तद्धितार्थे द्विगुरयम् । लक्ष्यानुसारतः इति किम् ?--त्रिपुरी, त्रिबली, पञ्चपूली ।। त्रान्त-'दात्रम्' आदि, लोपध कूलम्' आदि, नपुं० होते हैं, न कि, पुत्र, काल आदि, संख्यापूर्वकशब्द नपुं० होते हैं । यथा-'त्रिरात्रम्' आदि । ] (२) एकत्वे द्वन्द्वो द्वन्द्वकत्वम् । समाहारद्वन्द्व , अव्ययीभावश्च नपुंसके स्यात् । क्रमेण-पाणिपादम् । अधिहरि । सङ्ख्याव्ययात् परः कृतसमासान्तश्च पयः क्लीबे । क्रमेण-द्विपथम्, विपथम् । सङ्ख्याव्ययात् परः किम् ?-धर्मपथः । कृतसमासान्तः किम् ?–अतिपन्थाः, सुपन्थाः। तत्पुरुषषष्ठयन्तात्परा बहूनां छाया नपुंसके स्यात् । वीनां (पक्षिणां ) छाया–विच्छायम् । षष्ठयन्तात् परो यः समूहार्थकः सभाशब्दः तदन्तस्तत्पुरुषः क्लीबे । यथा-स्त्रीसभम् । स्त्रीसमूहेत्यर्थः । असंहतोधर्मसभा, धर्मशाला। [ समाहारद्वन्द्वान्त शब्द नपुं० होते हैं । यथा-'पाणिपादम्', समासान्त पथ' शब्द नपुं० होता है-'द्विपथम्' आदि ।] ( ३ ) तदेवं विशिनष्टिशालागृहपर्यायोक्ताऽपि सभा राजशब्दवर्जितात् राजपर्यायात्, अमनुष्यात्, रक्षा पिशाचादिवाचकाच्च षष्ठयन्तात् परा तत्पुरुष क्लीवे स्यात् । यथा-नृपसभम्, दासीसभम्, रक्षःसमम्, इनसभम्, पिशाचसभम्, प्रभुसभम् । अराजकात् किम् ? राजसमा । षष्ठयन्तात् किम् ?—ईश्वरसभा। असभा। [ राज शब्द के बिना समूहार्थ सभा शब्द तत्पुरुष में नपुंसक लिंग होता है-'नृपसभं, दासीसमं, रक्षःसभम्' आदि । ] For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304