Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra २६४ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अमरकोषः 'स्त्रीनपुंसकयोर्भावक्रिययोः ष्यञ् क्वचिच्च वुञ् । औचित्यमौचिती मैत्री मैत्र्यं वृञ्प्रागुदाहृतः ॥ ३९ ॥ षष्ठ्यन्तप्राक्पदाः सेनाच्छायाशालासुरानिशाः " स्याद वा नृसेनं श्वनिशं गोशालमितरे च दिक् ॥ ४० ॥ 'आन्नन्तोत्तरपदो द्विगुचाः पुंसि नश्च लुप् । त्रिख च त्रिखट्वी च त्रितक्षं च त्रितक्ष्यपि ॥ ४१ ॥ ( इति स्त्रीनपुंसकसङ्ग्रहः ) [ तृतीयकाण्डे मक्षिका, शिवा, लूता । जातिवाचिनः - द्रुणः, द्रुणी, मत्स्यः, मत्स्यी । मल्लकः, मल्लिका । मुनिरित्यारभ्य कुटयन्ताः स्त्रीपुंसयोः । झाटलिः वृक्षविशेषः [ घंटापाटला | ] [ द्विपद – मानुष, मानुषी, बकः, बकी आदि । चतुष्पदसिंह, सिंही, आदि । षट्पद-भ्रमर भ्रमरी । उरग, उरगी । जातिवाचीमत्स्य, मत्स्यी । पुमारव्या - ब्राह्मण, ब्राह्मणी । ] इति स्त्रीपुंसशेषसङ्ग्रहः । 1 ( १ ) 'स्त्रीनपुंसकयो:' इत्यधिकारः । भावे कर्मणि च विहितो यः ष्यञ् तथा वुञ् प्रत्ययः तदन्ताः शब्दाः स्त्रियां नपुंसके च प्रयुज्यन्ते । क्रमेण यथाऔचित्यम् औचिती, मंत्रयम् मैत्री । प्रागिति द्वितीयकाण्डे - आहोपुरुषिका, शैष्योपाध्यायिका । क्वचिद्बाधः । यथा -- मानोज्ञकम् । [ स्त्रीनपुंसकाधिकार -- औचित्यम् औचिती, मैत्र्यं, मैत्री आदि । ] ( २ ) षष्ठ्यन्तात् परा: सेनादयः शब्दास्तत्पुरुषे स्त्रियां नपुंसके च स्युः । यथा - नृणां सेना = नृसेनं नृसेना, एवमेव श्वनिशं श्वनिशा, गोशालं, गोशाला, वृक्षच्छायं वृक्षच्छाया । यवसुरं, " , 1 यवसुरा । [ तत्पुरुषान्त सेनादि शब्द स्त्री-नपुंसक लिंग में होते हैं—नसेन, नृसेना, गोशालं, गोशाला आदि । ] ( ३ ) आवन्तोत्तरपदः, अन्नन्तोत्तरपदः च द्विगु: पुंसि न भवति । तत्र अनो नकारस्य लोपो भवति । यथा - तिसृणां खट्वानां समाहारः - - त्रिखट्वम्, त्रिखत्वी । त्रयाणां तक्ष्णां समाहारः - त्रितक्षम्, त्रितक्षी 1 [ आवन्तोत्तरपद, अन्नन्तोत्तरपद शब्द द्विगुसमासान्त स्त्री - नपुंसकलिंग में होते हैं — त्रिखट्वं त्रिखट्वी । ] इति स्त्रीनपुंसकसङ्ग्रहः । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304