Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकार्थध्वनिमञ्जरीकोषः
शुद्धवर्णमनेकार्थं शब्दमौक्तिकमुत्तमम् । कण्ठे कुर्वन्तु विद्वांसः श्रद्दधाना दिवानिशम् ॥ १॥ शब्दाम्भोधिर्यतोऽनन्तः कुतो व्याख्या प्रवर्तते । स्वानुबोधकमानाय तस्मै वागात्मने नमः ॥ २ ॥ सरस्वत्याः प्रसादेन कविर्बध्नाति यत्पदम् । प्रसिद्धमप्रसिद्धं वा तत्प्रमाणं च साधु वः ॥ ३ ॥ शिवं भद्रं शिवः शम्भुः शिवा गौरी शिवाभया । शिवा कील: शिवा क्रोष्ट्री भवेदामलकी शिवा ॥ ४ ॥ शिवः शर्वः शिवः शुक्लः शिवः कीलः शिवः पशुः । शिवा गौरी शिवा क्रोष्ट्री शिवं श्रेयः शिवा स्नुषा ॥ ५ ॥ गौरी शिवप्रिया प्रोक्ता गौरी गोरोचना मता । गौरी स्यादप्रसूता स्त्री गौरी शुद्धाभयान्विता ॥ ६ ॥ अर्क - मर्कट- मण्डूक-विष्णु- वासव-वायवः
तुरङ्ग - सिंह- सीतांशुर्यमाश्च हरिरिन्द्रो
I
हरयो दश ॥ ७ ॥
हरिर्भानुर्हरिविष्णु हरिर्मरुत् ।
हरिः सिंहो हरिर्भेको हरिवजी हरिः कपिः ॥ ८ ॥ हरिरंशुर्ह रिर्भीरुर्हरिः सोमो हरियमः । हरिः शुक्लो हरिः सर्पः स्वर्णवर्णो हरिः स्मृतः ॥ ९ ॥ मधु मद्यं मधु क्षौद्रं मधु पुष्परसं विदुः । मधुर्दैत्यो मधुश्चैत्रो मधुकोऽपि मधु स्मृतः ॥ १० ॥ क्षुद्रा पेश्या नटी क्षुद्रा क्षुद्रा स्यान्मधुमक्षिका । असहिष्णुर्नरः क्षुद्रः क्षुद्रा स्यात् कण्टकारिका ॥। ११ ॥ वाहोयुग्मं घनो वाही वाही वाहनमित्यपि । वाहो मानविशेषः स्याद् वाहो बाहुरिति स्मृतः ॥ १२ ॥ इष्टिकाचियो हारो हारो मुक्तागण: स्मृतः । हारो मानविशेषस्याद्धारश्च क्षेत्रमुच्यते ॥ १३ ॥ आत्माभावो मनोभावो भावः सप्तपदेऽपि च । भावः पूज्यतमो लोके पदार्थो भाव उच्यते ॥ १४ ॥
For Private and Personal Use Only

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304