Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२८०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकार्थध्वनिमञ्जरीकोषः
रामा स्त्री जामदग्न्यश्च रामः प्रोक्तो हलायुधः । रामः पशुविशेषश्च रामो दशरथात्मजः ॥ ६१ ॥
वीतरागो जिनः प्रोक्तो जिनो नारायणस्मृतः । कन्दर्पश्च जिनचैव जिनः सामान्यकेवलम् ॥ ६२ ॥ द्रोणः स्यात् कौरवाचार्यो द्रोणः काक इतीरितः । द्रोणो गिरिविशेषश्च द्रोणः स्याच्चतुराढकः ॥ ६३ ॥ शुक्रो दैत्यगुरुः प्रोक्तः शुक्रो ज्येष्ठहुताशनौ । शुक्रं तेजोविशेषस्याच्छुक्रस्तारक उच्यते ।। ६४ ।। जयन्ती नगरीप्रोक्ता जयन्ती चरकानुजा । जयन्त्यौषधिभेदः स्याज्जयन्ती शक्रसम्भवा ॥ ६५ ॥ रोहितं शक्रकोदण्डो रोहितो मत्स्यपुङ्गवः । रोहितो लोहितो वर्णः मृगजातिस्तु रोहितः ॥ ६६ ॥ धातकी प्रोच्यते धात्री धात्री चालमको मता ।
धात्री वसुन्धरा ज्ञेया धात्री स्यात् स्तनदायिनी ॥ ६७ ॥ वीणादण्डः प्रवाल: स्यात् प्रवालः पल्लवो मतः । प्रवालो विद्रुमः प्रोक्तः प्रवालः प्रणवो मतः ॥ ६८ ॥ कोणोऽस्त्रं महिषः कोणः कोणः कोटिरितीरितः ।
कोणो गुहैकदेशश्व कोणो ताल: कालक्रियामानं तालं वृक्षभेद: स्मृतस्तालस्ताल:
काष्टा निशा ककुप् काष्ठा काष्टा प्रोक्ता वसुन्धरा । काष्ठा कालविशेषः स्यात् काष्ठं वृक्षपत्रं पलाशं स्यात् पलाशो पलाशो हरितो वर्णः पलाशः सत्रं धनं गृहं सत्रं सत्रं दानं समीरितम् । सत्रं नामायुधं प्रोक्तं सत्रं सुचरितं स्मृतम् ॥ ७३ ॥
दारु निगद्यते ॥ ७१ ॥ राक्षसः स्मृतः । पाश उच्यते ॥ ७२ ॥
कलासु कुशलः कल्पः कल्पो ज्ञेयो निरामयः । कल्पं कालविशेषश्च कल्पं मद्यं च कीर्तितम् ॥ ७४ ॥
वीणादिवादनम् ॥ ६९ ॥ पातालमिष्यते । करतलध्वनिः ॥ ७० ॥
बिष्टरो बहिषां मुष्टिविष्टरं मुष्टिविष्टरं ज्ञेयमासनम् ।
विष्टरो
सभा
दुविशेषश्च विष्टरः समितिरित्युक्ता समितिः समितिः समयो ज्ञेयः सङ्ग्रामः
क्रतुरेव च ॥ ७५ ॥ संयुगावनी । समितिर्मतः ॥ ७६ ॥
For Private and Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304