Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 301
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८८ अनेकार्थध्वनिमारीकोषः चक्रमप्यरविन्दं स्यादरविन्दं सरोरुहम् । शृगालो जम्बुको भीरुः शृगालो दानवो मतः ॥ ७९ ॥ त्रिदशा मरुतः प्रोक्ता मारुतोऽपि समीरणः । यमशब्दो बुधरिष्टं कुन्तवस्त्र विशेषयोः ॥ ८०॥ कुण्डलं मण्डलं ज्ञेयं कुण्डलं कर्णभूषणम् । प्रतिबन्धः कुलाधारः प्रतिबन्धो बलक्रिया ॥ ८१ ॥ वतिर्दीपशिखा सूत्रं वतिर्नेत्राञ्जनोचिता। धम्याटश्च कलिङ्गः स्यात कलिङ्गो देशवाचकः ।। ८२ ॥ शैले तृणविशेषेऽर्के त्रिषु गर्मुदितिध्वनिः । वाल्मीकश्च स्यमीकस्याद् वाल्मीको वाग्विशारदः ॥ ८३ ।। सामजः कुञ्जरो ज्ञेयः सामजः समयो मतः । वाजिका पक्षिजाति: स्याद् वाजिका नीलमक्षिका ॥ ८४ ।। सारसो लक्ष्मणः प्रोक्तो लक्ष्मणो राघवानुजः । लक्ष्माख्यः कन्दजातिस्याच्चिह्न लक्ष्म च कथ्यते ॥ ८५॥ शाङ्करो वृषभच्छन्दविशेषे शाङ्करं मतम् । कञ्जः केशविशेषे च कजं पीयूषपद्मयोः ।। ८६ ॥ इति काश्मीराम्नाये महाक्षपणकविरचिते अनेकार्थध्वनिमञ्जामध. श्लोकाधिकारोः द्वितीयः। अथ पादाधिकारमाह-- राजा चन्द्रो नपे राजा पयः क्षीरं पयो जलम् । मित्रो भानुः सुहृन्मित्रं दरं छिद्रं दरं भयम् ॥१॥ श्रीकण्ठस्थावरौ स्थाणू हरश्छागाच्युता अजाः । गोविन्दो हरिगोसङ्ख्ये शिवकृष्णौ वृषाकपी ॥२॥ शरीरोत्सेधयों कायः सन्धावधिप्रतिज्ञयोः ।। तेजः पुरीषयोवर्चः सौव! भक्तरक्तयोः ॥ ३ ॥ सरित्समुद्रयोः सिन्धुः शाल: प्राकारवृक्षयोः । चातकापत्ययोस्तोकं पापव्यसनयोरघम् ॥४॥ पिपासालोभयोस्तृष्णा भुवनं लोकतोययो । शष्पं बालतृणं प्रोक्तं दारु काष्ठं निगद्यते ॥ ५॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 299 300 301 302 303 304