Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२९०
अनेकार्थध्वनिमञ्जरीकोषः
द्रुमो वृक्षेषु रत्नेषु ध्रुवौ नक्षत्रनिश्चलौ । सङ्घाते पूरणे पूरः सूरः सूर्यनरेन्द्रयोः ॥ २२॥ पतङ्गो शलभादित्यौ अौं स्फटिकभास्करौ । शूरो योधे तथादित्ये बघू नकुलपिङ्गलौ ॥ २३ ॥ स्पष्टप्राज्ञौ मतौ व्यक्तौ दीप्तिः स्वेच्छा तथा रुचिः। गोऽकार्ये च कौपीनं संज्ञे स्तो नाम-चेतने ॥ २४ ॥ मधुरं च प्रियं स्वादु शम्भुर्ब्रह्मा महेश्वरौ । नित्यं स्वं च निजं प्रोक्तं बलदीप्तिस्तथौजसी ॥ २५ ॥ हायनौ वर्षभोज्यौ च हेती शस्त्राचिषो मते । आशासंज्ञे ककुप्प्रोक्ते स्तनमेघौ पयोधरौ ।। २६ ।। अभिरूपो बुधे कान्ते यामिः स्वसृकुलस्त्रियोः । उदयेऽधिगमे प्राप्तिर्वह्नि-सूर्यो विभावसू ॥ २७ ॥ वृजिनं मलिने पापे प्रज्ञानं बुद्धिचिह्नयोः । समर्थेऽधिकृतेऽध्यक्षो वीर्योद्योगौ पराक्रमौ ॥ २८ ॥ वराहे मूषके भीरुः प्लवङ्गः कपिभेकयोः । मूल्ये पूजाविधाव? दृष्टिरक्षिण तथा मता ॥ २९ ॥ चीरं च वल्कले वस्त्रे कृकः कण्ठे तथोदरे । पार्थारौ श्रवणे कर्णः सूनुः पुत्रे तथाऽनुजे ॥ ३० ॥ कुः स्थाने समरे मत्स्ये रूपमूर्ते च दुर्भरे।। अवटाख्यः कुपगतौ निमित्त हेतुलक्षणे ॥ ३१ ॥ हिते शक्ते समर्थः स्यात् कोमलाऽकठिनौ मृदू । स्थाण स्तम्भहरौ प्रोक्तौ दन्तविप्राण्डजा द्विजाः ॥ ३२॥ प्रियेऽसत्ये व्यलोकं च वचो वाक्यं च गोर्मता । अन्तेवासिपदं शिष्ये नापिते च तथा स्मृतम् ॥ ३३ ।। अन्तेवासिगणानां च नानाशब्दार्थमञ्जरी। उपयच्छतु सौभाग्यं पठतां च दिवानिशम् ॥ ३४ ॥ इति काश्मीराम्नाये महाक्षपणकविरचिते अनेकार्थ
ध्वनिमजर्यां पादाधिकारः समाप्तः । श्रीकल्याणेश्वरः पातु वो नश्च ।
For Private and Personal Use Only

Page Navigation
1 ... 301 302 303 304