Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 302
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनिमञ्जरीकोषः २८९ शैशवं दारकं बाल्यं किङ्किणी क्षुद्रघण्टिका। मध्याश्वमध्ययोः कश्यं वाडवो वह्निविप्रयोः ॥ ६ ॥ निस्त्रिशौ खड़गपापिष्ठौ भङ्गवाणौ शिलीमखौ।। सुरसीमा च निमिषौ बाष्प उष्मा तथा शुचौ ॥ ७ ॥ उच्चः पुरोऽथ वेगश्च वनं काननमच्यते । इला भूमिर्मता गौश्च संज्ञा संविच्च नाम च ॥८॥ शैलोऽदिरंशमानदिर्भानः स्वर्भानरर्यमा। सूतो भास्कर इत्युक्तः सूतः सारथिरुच्यते ॥९॥ वृक्षजातिर्गजो पीलू प्रदरौ रोगमार्गणौ । सकरोष्टौ च करभौ हावौ क्रन्दनविभ्रमौ ॥१०॥ वनारण्यानलौ दाबौ जीमूतौ मेघपर्वतौ । बल्लवौ सूदगोपालौ चिकुरौ केशचञ्चलौ ॥११॥ मयोष्टौ करभौ प्रोक्तो लक्ष्मीर्मा च निगद्यते ।। के पानीयं शिरः प्रोक्तं नीहारो हिममुच्यते ॥ १२॥ अरिष्टपिष्टको कल्को वृक्षौ दानववैरिणौ । पगुलावरुणौ शोणावम्बरे व्योमवाससी ॥ १३ ॥ उदानाख्यौ मरुद्वन्द्वौ न्यग्रोधौ वटकामुकौ । ध्वाक्षः काको बको ध्वाक्षौ नगः शैलो द्रमो नगः ॥ १४ ॥ खलो ह्रस्वः खलः करः क्षितिः पथ्वी क्षितिः क्षयः ।। बदरे सूकरे कोलः कलिः कलहकालयोः ।। १५ ॥ काण्डः शरो दलः काण्डं चोरः स्यात् प्रतिहारकः । क्षयं गेहे क्षये ह्रासः श्रमः खेदः श्रमः क्रिया ॥ १६ ॥ कण्ठोऽध्वनिर्गलः कण्ठः प्रहिः कपः प्रहिः सरः। शशाङ्कस्वर्णयोश्चन्द्रः किटिः सूकर-लोहयोः ॥१७॥ बहिर्दभो जलं बहिर्लाङ्गलं हलमिन्धनम् । निमित्त-हृदयौ हेतु होरौ वज्र-महेश्वरौ ॥१८॥ काश्मीरजशुको कीरौ . वीरौ विक्रम-बान्धवौ । कौशिको वासवोलूको सायकावसिमार्गणौ ॥ १९ ॥ ध्वान्ताचलौ मती विन्ध्यौ शिखिनौ बहि पावको । धोरौ सात्विकधीमन्तौ वरौ श्रेष्ठहुताशनौ ॥ २० ॥ उत्सङ्गसूकरौ क्रोडौ वत्सौ तर्णकपुत्रको । कान्त्यनातपयोच्छाया दया हिंसानुकम्पयोः ॥ २१ ॥ १९ अ० For Private and Personal Use Only

Loading...

Page Navigation
1 ... 300 301 302 303 304