Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२८६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अनेकार्थध्वनिमञ्जरीकोषः
इति
स्मृतः । शब्दोऽभिधीयते ॥ ४७ ॥
पक्ष कितवे द्यूते दुरोदर दीप्तौ दृष्टौ सुतारासु ज्योतिः रोगार्ता भाग्यमूढाल्पा मन्दाः प्रोक्ता विचक्षणैः । शस्त्रे प्रमाणमिच्छन्ति स्थितौ हेतौ च कोविदाः ॥ ४८ ॥ मणिः कलिञ्जरो ज्ञेयो मणिको मणिरेव च । विषं पानीयमित्युक्तं विषमन्तकरो रसः ।। ८९ ।। वाजमन्त्रं गुरुर्बाजो वाजं पीयूषमिष्यते । व्रजो गोष्ठो व्रजो मार्गो व्रजः सङ्गो व्रजो गणः ॥ ५० ॥ वीर्यं शुक्रं बलं वीर्यं वीर्यं बीजमुदाहृतम् । नक्षत्रस्य मघा नाम कुन्दस्य कलिका मघा ।। ५१ ।। द्विजिह्वः सूचको ज्ञेयो द्विजिह्वस्तु भुजङ्गमः । विज्ञेयं शयनं शय्या शय्या पुस्तकसञ्चयः ॥ ५२ ॥ तरसं मां समाख्यातं तरसं बलमुच्यते । वारुणी मदिरा ज्ञेया पश्चिमा दिक् च वारुणी ॥ ५३ ॥ मन्दुरा वाजिशालास्यादावासोऽपि च मन्दुरा । सूनृतः शिक्षितो मर्त्यः सूनृतं सत्यवद् वचः ॥ ५४ ॥ कोकशो वानरो भिक्षुः कीर्तितं चास्थिकीकसम् । रोमन्थ: स्यात् पशूद्गारे रोमन्थ: कीटवर्तनम् ।। ५५ ।। हरिद्रा रजनी प्रोक्ता रजनी च विभावरी । परिघः परिघातः स्यात् परिघो दण्ड उच्यते ।। ५६ ।। घरा पृथ्वी धरा धारा घरः शैलो धरा धृतिः । मूले कदलिका कन्दः कन्दो वारिद उच्यते ।। ५७ ।। करो हस्तः करो रश्मिः करः
कर्षकवेतनम् ।
द्वन्द्वे दुन्दुभिराख्या च दुन्दुभिः स्यात्तथानकः ॥ ५८ ॥ प्रोक्तं विपिनमुद्यानमुद्यानं गमनं स्मृतम् । वर्द्धनी च घटीज्ञेया वर्द्धनी तृणकूचिका ॥ ५९ ॥ कुङ्कुमं रुधिरं ज्ञेयं कुङ्कुमं क्षतजं स्मृतम् । नन्दनः स्वजन: पुत्रो नन्दनः स्वर्गवाटिका ।। ६० ॥ मानसं चित्तमित्युक्तं मानसं त्रदशं सरः । धावनं शोधनं प्रोक्तं धावनं शीघ्रवर्तनम् ॥ ६१ ॥ स्यन्दनाख्या द्रुमे स्तावे स्यन्दनो रथ उच्यते ।
तुरायणः समः
सङ्गो
क्रियाहीनस्तुरायणः ।। ६२ ।।
For Private and Personal Use Only

Page Navigation
1 ... 297 298 299 300 301 302 303 304