Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 290
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अनेकार्थध्वनिमञ्जरीकोषः I कुया कन्या समाख्याता कुथः स्यात् करिकम्बलः । कुथः कुश: कुथ: कीटः प्रातस्नायो द्विजः कुथः ॥ १५ ॥ कुशे काशे तिलच्छागे कम्बले सलिलेऽम्बरे । दौहित्रे खड्गपात्रेऽग्नौ कुतुपाख्यः प्रकीर्तितः ॥ १६ ॥ बाणे वाचि पशौ भूमौ दिशि रश्मौ जलेऽक्षिणि । स्वर्गे मातरि वनेऽग्नौ मुखे तत्वे च गोध्वनिः ॥ १७ ॥ दिग्दृष्टि-दीधिति-स्वर्ग - वारि वाग्वाण-वाजिषु भूमौ पशौ च गोशब्दो विद्वद्भिर्दशसु स्मृतः ॥ १८ ॥ श्रियां यशसि सौभाग्ये योनौ कान्तौ महिम्नि च । सूर्ये संज्ञाविशेषेऽपि मृगाङ्केऽपि भगः स्मृतः ॥ १९ ॥ पर्जन्ये राज्ञि गीर्वाणे व्यवहर्तरि भर्तरि । मूर्खे बाले जिगीषौ च देवोक्तिर्नरि तूर्यास्ये श्रीफले पद्ये कुञ्जराग्रकरे दिवि । द्वीपे तीर्थे निमित्ते च विशिष्टे पुष्करध्वनिः ॥ २१ ॥ मूनि चित्ते जले काये सुखे ब्रह्मणि मारुते । त्वष्टारि ॥ २० ॥ बाले कामे सुवर्णे च कशब्दो द्रविणेऽपि च ॥ २२ ॥ जीवे राज्ञि रवौ धर्मे तपस्विनि तुरङ्गमे । शिते पक्षिविशेषे च हंसशब्दो हरावपि ॥ २३ ॥ रसः शृङ्गारपूर्वकः । रसो जलं रसो हर्षो रसः पुष्पादिनिर्यासः पारदोऽपि रसो विषम् ।। २४ ।। क्षीरे पुष्परसे तोये मण्डे मद्ये घृते स्त्रजि । सप्तस्वर्थेषु कीलालं कथयन्ति मनीषिणः ।। २५ ।। कोमलेऽश्मनि । तिलपिष्टे मले मांसे जम्बाले शिवे क्लीबे बले प्राज्ञः पलालं हयपुच्छे ध्वजे पुण्ड्रे शैले पुंसि वेषे धामनि भूषायां ललामेत्युत्तमैः वसुः सूर्यो वसुर्वह्निर्वसुः श्रीर्वासवो वसु रत्नं वसु द्रव्यं वसवोष्टौ धरादयः ॥ २८ ॥ अक्षराणि स्मृता वर्णा वर्णाः श्वेतादयो गुणाः । स्मृतम् ॥ २७ ॥ वसुः । वर्णा नान्दिमुखा गाथा वर्णा ज्ञेया द्विजादयः ॥ २९ ॥ परिचक्षते ॥ २६ ॥ गुणाधिके । For Private and Personal Use Only २७७

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304