Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२७४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्विरूपकोषः
तर्त्ता च सम्मता ।
मृदुर्मृद्वी गुरुर्गुर्वी तृप्ता स्रष्टा मृष्टा मतं तद्वद् रञ्जनं रजनं तथा ॥ ४६ ॥ नतिर्नत्यां गतिर्गत्यां भूतिर्भूत्यादिकं
तथा ।
भीरुकभीलुकौ ॥ ४७ ॥
ख्यातौ निमेषनिमिषौ स्मृतौ उषा स्यादुषसा तद्वत् सेवनं सीवनं मतम् । तन्त्री च तन्त्रिका प्राक्ता मृजा स्यान्मार्जनी तथा ॥ ४८ ॥ सन्ध्या सन्धा प्रतिज्ञाता भारता भरता नटाः ।
स्मृतौ दासेर-दासेयौ पिटक: पेटकस्तथा ।। ४९ ।। परिस्ता परिश्रुतः स्यादालस्योऽदलसोऽपि च । कमलः कामलो वापि गृध्नुर्गर्धन इत्यपि ॥ ५० ॥ भूष्णुर्भविष्णुः क्षमिता क्षन्ता चिकण-चिक्कणौ । स्याद्बहुलं बहु ॥ ५१ ॥ मञ्जु चेष्यते ।
प्रागल्भी तत्र कोर्तिता ॥ ५२ ॥
नवं नव्यं च मृदुलं मृदु पृथुलं पृथु विख्यातं मञ्जुलं प्रागल्भ्यं कीर्त्यते यत्र लाडनं लडनं चैव वश्यो वशोऽभिकोऽभीको लुपोलोलुपलोलुभौ ॥ ५३ ॥ धृष्णुवृष्टौ विशालं विशलं स्मर्यते बुधैः । बाहुबाहोतिरातिः स्यादूरीकृतमुरीकृतम् ॥ ५४ ॥
त्रुटिस्तुतिरपि स्मृता ।
सिध्यति ।। ५५ ।।
बह्वापि पठ्यते कैश्चित्तथा बह्णम्पि चैव हि । बह्वपानि तथा भट्टिस्त्रितयं तेन स्फूरणं स्फुरणं ख्यातिः प्रथा सापि च कथ्यते । स्तम्बघनस्तु स्तम्बघ्नो मासिश्चापि मसी स्मृता ॥ ५६ ॥ कालनेमिः कालनेमी देत्यनाम द्विघा मतम् । कुम्भी चापि तथा कुम्भा भण्यते ख्याते माङ्गल्य-माङ्गल्ये विवधो वीवधो भृङ्गरिटिर्भूरीटिः स्यात् स्तवस्तापोऽपि भृकूटं भृक्कटं प्राहुर्मन्दारो मन्दरोऽपि 'फलं च फलनं ख्यातं नसा नासा च कीर्त्यते ॥ ५९ ॥ कृषकः कर्षको दृष्टः खलीनं खालिनं तथा । मणी इव मणीव स्याद् रोदसी रोदसा
शब्दशासने ।। ५७ ।। मतः । गीयते ॥ ५८ ॥
सः ।
अपि ॥ ६० ॥
For Private and Personal Use Only

Page Navigation
1 ... 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304