Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
१८ अ०
www.kobatirth.org
द्विरूपकोष:
एव महः प्राहुश्चिन्तनं चिन्तना तथा । द्वैधमाह केलादिवर्जनात् ॥ ३१ ॥
कुवरो
मतः ।
तथा ।। ३२ ।।
मतम् ।
तथा ॥ ३३ ॥
डिम्भो डिम्बश्व विख्यातः कुवरः अर्द्रमाद्रं धुतं घौतं निशातं निशितं घ्राणं घ्रातं पुनः प्रोक्तं गूढं गुप्तं सतां ह्रोणं ह्रीतं च विख्यातं घुष्टं च घुषितं दान्तं दमितं शान्तं शमितं घूर्णघूर्णिते । जसं च जपितं चैव क्लिष्टं क्लेशितमेव च ॥ ३४ ॥ तुष्टं च तुषितं विद्धं वेधितं विनवित्तके । ऊतं स्यूतमुतं चैव भिन्नं भेदितमेव च ॥ ३५ ॥ दितं दातं च दत्तं स्याद्धूपितं धुपितं तथा । धूपायितं च मृगतं मार्गितं पूर्णपूरिते ॥ ३६ ॥ अन्वेषितं तथान्विष्टं त्राणं त्रातं च सम्मतम् । गुप्तं गोपायितं चैव बुद्धं च बुधितं तथा ॥ ३७ ॥ पणायितं च पणितं पनितं च पनायितम् । छन्नं च छावितं चैवं प्रुष्टं प्लुष्टं स्मृतं बुधैः ॥ ३८ ॥ तीथं तिथं मर्धमध्यं पर्व स्यात्पर्वणी तथा । गुग्गुलुर्गुग्गुलुः प्रोक्तः किकिदीविः किकीदिविः ॥ ३९ ॥ जीवं जीवो जीवजीवस्तडागस्तडगस्तथा । यती ख्यातो यतिश्च स्यावन्तरीक्षान्तरिक्षके ॥ ४० ॥ सन्निहितः सन्निहित्यां कोल: कोलापि कीर्तितः । अकुलोऽप्याकुलः ख्यातः पूपोऽपूपश्च सम्मतः ॥ ४१ ॥ अपपूर्वा मर्षणा च भण्यते चावमर्षणम् । अपमानोऽवमानश्च बिम्बोष्ठेऽपि द्विरूपता ॥ ४२ ॥ मृद्वङ्गाषि च मृद्वङ्गी नेत्रानेत्र्यादिके मज्जा ख्यातः स्मृता मज्जा झान्ताऽपि च विचक्षणः ॥ ४३ ॥ स्फटी फटा च चण्डारश्चण्डालश्व प्रकीर्तितः । काव्येषु गीयते हर्षो हरिषोऽपि च कीर्त्यते ॥ ४४ ॥ मेधिमेधा शरव्ये च लक्षं लक्ष्यमुदाहृतम् । सङ्ख्या लक्षा च लक्ष्यं च करभोऽपि करम्भकः ।। ४५ ।।
तथा ।
मह
नारिकेलादिषु
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
२७३.

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304