Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 275
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२ अमरकोषः [ तृतीयकाण्डे 'उपज्ञोपक्रमान्तश्च तदादित्वप्रकाशने। कोपज्ञकोपक्रमादि, कन्थोशीनरनामसु ॥२८॥ भावे नणकचिद्भ्योऽन्ये समूहे भावकर्मणोः । भदन्तप्रत्ययाः पुण्यसुदिनाभ्यां त्वहः परः ॥ २९ ॥ 'क्रियाव्ययानां भेदकान्येकत्वेऽप्युक्थतोटके । चोचं पिच्छं गृहस्थूणं तिरोटं मर्म योजनम् ॥३०॥ राजसूयं वाजपेयं गद्यपद्ये कृतौ कवेः । माणिक्यं भाष्यसिन्दूरचीरचीवरपिञ्जरम् ॥ ३१॥ लोकायतं हरितालं विदलं स्थालबालिकम् । ( इति क्लोबसंग्रहः) ( १ ) उपज्ञा उपक्रमः च अन्ते यस्य स तत्पुरुषः स्यात् । कस्य = प्रजापतेः उपज्ञा = कोपज्ञम् । कोपक्रमम् । अर्थात् सृष्टिः । सौशमीनां कन्था सौशमिकन्थम् । बाह्निककन्थम् । उशीनर इति किम् ?–दाक्षिकन्था । नामसु किम् ?-वीरणकन्था । [ उपज्ञान्त, उपक्रमान्त तत्पुरुष नपंसक होता है—'कोपशं' 'कोपक्रम' आदि शब्द नपुंसक होते हैं । ] ( २ ) नश्च णश्च कश्च चिच्च, एभ्योऽन्ये ये क्त, तव्य, तव्यत् आदयः अदन्ताः कृत् प्रत्यया भावे विहितास्तदन्तं नाम क्लीबे। तथा च समूहे भावेऽर्थे च येऽदन्तास्तद्धिताः प्रत्ययास्तदन्तं नाम क्लीबे । यथा-भूतम्, भव्यम्, भवितव्यम्, भवनीयम् । ब्रह्मभूयम्, सांराविणम्, सां कूटिनम् । नणकेति किम् ?-यज्ञः, यत्नः, विघ्नः, न्यादः। समूहे तद्धिता:-मैक्ष, काकं, कंदायं, गोत्वम्, मार्दवं, स्तेयम् । पुण्याहं, सुदिनाहम् । [ भूतं, भव्यं, भवनीयम्, पुण्याहं, सुदिनाहम, आदि शब्द नपुंसक होते हैं।1 (३ ) क्रियाणाम् अव्ययानां च भेदकानि क्लीबे एकवचने च स्युः । यथा-मृदु पचति । कमनीयं प्रातः । [ क्रियाओं तथा अव्ययों के भेदकशब्द नपुंसकलिंग एकवचन में होते हैं---मृदु पचति, कमनीयं प्रातः आदि । ] ( ४ ) उक्थं । [ सामभेद ] तोटकं । [ छन्दोभेद ] । चोचं । [ केला ] । तिरीटं । [शिरोभूषण ] गृहस्थूणं । [ घर का खम्मा ] । मर्म । [ अङ्गविशेष ] योजनं । [ चार कोस ] गद्यं । पद्यं । राजसूयं । वाजपेयं । माणिक्यं । भाष्यं । सिन्दूरं । चीरं। [ वस्त्र ] चीवरं । [ मुनि बोद्धभिक्षु. वस्त्र । ] । लोकायतं । [ चार्वाक शास्त्र । ] विदलं । [ पिटारी । ] स्थालं । वाह्निकम् । [ हींग।] इति क्लीबसङ्ग्रहः। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304