Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 273
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० अमरकोषः [तृतीयकाण्डे 'वेतालमल्लभल्लाश्च पुरोडाशोऽपि पट्टिशः । कुल्माषो रभसश्चैव सकटाहः पतद्ग्रहः ॥२१॥ (इति पुल्लिङ्गसंग्रहः) द्विहीनेऽन्यच्च खारण्यपर्णश्वभ्रहिमोदकम् । शीतोष्णुमांसरुधिरमुखाक्षिद्रविणं बलम् ॥ २२ ॥ फल-हेम-शुल्ब-लोह-सुख-दुःख-शुभाशुभम् । जलपुष्पाणि लवणं व्यञ्जनान्यनुलेपनम् ॥ २३ ॥ कोट्याः शतादिःसङ्ख्याऽन्या वा लक्षा नियुतं च तत् । द्वयच्कमसिसुसन्नन्तं . यदन्नान्तमकर्तरि ॥ २४ ॥ ( १ ) वेतालः। [ भूतप्रेतादिभेद । ] मल्लः। [ पहलवान । ] मल्लः । [ भाला। ] पुरोडाशः । [ हवि । ] पट्टिशः । [ शस्त्रभेद । ] कुल्माषः । [ उबाले धान्य । ] रमसः । [ वेग । ] कटाहः । [ कड़ाही । ] पतद्ग्रहः । [ पीकदान।] इति पुल्लिङ्गसग्रहः । (२) द्विहीने (स्त्रीपुंसाभ्यां हीने) 'क्लीबे' अधिकारोऽयम् । पूर्वोक्तसङ्ग्रहाच्छेषो बाधकविषयादन्यत् क्लीबे स्यात् । यथा-खम् [ आकाश ] अरण्यम् । [ वन ] श्वभ्रम् । [ बिल ] हिमम् । [ बर्फ ] उदकम् । [ जल ] शीतम् [ठण्डा] उष्णम् । . [ गरम ] मांसम् [ मांस ] रुधिरम् [ खून ] मुखम् । [ मुख ] अक्षि । [ आँख ] द्रविणम् । [ धन ] । बलम् । [ ताकत या सेना ] फलम् । [ फल ] हेम । [स्वर्ण] शुल्वम् [ ताँबा ] लोहम् । [ लोहा ] सुखम् । [ सुख ] दुःखम् । [ दुःख ] शुभम् [ शुभ ] अशुभम् । [ अशुभ ] । जलम् । [ पानी ] पुष्पम् । [ फूल ] लवणम् । [नमक ] व्यञ्जनम् । [ भोजन पदार्थ ] अनुलेपनम् । [ शृंगार सामग्री ] एतानि सपर्यायाणि नपुंसके । ( ३ ) कोटि सङ्ख्यां विहाय शतादिकासंख्या नपुंसके भवति । यथा-शतम्, सहस्रम्, अयुतम्, नियुतं, प्रयुतम्, अर्बुदम्, लक्षं क्लीबे लक्ष्या स्त्रियाम् । लक्षस्य पर्यायो नियुतम् क्लीबे न तत्र विभाषा। [ कोटि ( करोड़) संख्या को छोड़कर 'शतम्' आदि संख्या नपुंसकलिंग में होती है। केवल लक्षं ( नपुं० ) लक्षा ( स्त्री)। ] ( ४ ) असन्तम् इसन्तम् उसन्तम् अन्नन्तञ्च द्वयक क्लीबे भवति । यथा असन्नन्तम्-तेजः, पयः, यशः । इसन्तम्-सर्पिः, हविः । उसन्तम----आयुः, वपुः । अन्नन्तम्-कर्म, चर्म, वर्म । कतवजितेऽर्थे यद् अनान्तं नाम तत् क्लीबे स्यात् । यथा-गमनं, दान, रमणम् । कर्तृरि तु नन्दनः, रमणः । [ असन्त ‘पयः' आदि, इसन्त ‘सर्पिः' आदि, उसन्त 'वपुः' आदि, अन्नन्त 'चर्मन् For Private and Personal Use Only

Loading...

Page Navigation
1 ... 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304