Book Title: Amar Kosh
Author(s): Bramhanand Tripathi
Publisher: Chaukhamba Surbharti Prakashan

View full book text
Previous | Next

Page 272
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गादिसङ्ग्रहवर्गः ५] रत्नप्रभाव्याख्यासमेतः २५९ 'द्वन्द्वेऽश्ववडवावश्ववडवानसमाहृते कान्तः सूर्येन्दुपर्यायपूर्वोऽयः पूर्वकोऽपि च ॥ १६ ॥ वटकश्चानुवाकश्व रल्लकश्च कुडङ्गकः । पुङ्खो न्युङ्खः समुद्गश्च विट-पट्ट-घटाः खटः ॥१७॥ कोट्टारघट्टहट्टाश्च पिण्ड-गोण्ड-पिचण्डवत् । गड्डः करण्डो लगुडो वरण्डश्च किणो घुणः ॥१८॥ दृतिसीमन्तहरितो रोमन्थोद्गीथ बुबुदाः।। कासमर्दोऽर्बुदः कुन्दः फेनस्तूपौ सपूपकौ ॥ १९ ॥ आतपः क्षत्रिये नाभिः कुणपक्षुरकेदराः। पूर-क्षुर-प्रचुक्राश्च गोल-हिङ्गुल-पुद्गलाः ॥ २०॥ ( १ ) समाहारद्वन्द्वे--अश्ववडवी, अश्ववडवान्, इति । परवल्लिङ्गतावादः । असमाहते तु अश्ववडवम् । सूर्येन्दुनामपूर्वः कान्तशब्दः पुंसि । यथा--अयस्कान्त:, चन्द्रकान्तः, सूर्यकान्तः । [समाहार द्वन्द्व को छोड़कर द्वन्द्व समासान्त शब्द पुल्लिंग होते हैं । यथा-अश्ववडवौ । ] ( २ ) बटकः। [ बड़ा । ] अनुवाकः । [ मन्त्रसमूह । ] रल्लकः । [ पश्मीना । ] कुडङ्गकः । [ लतागृह । ] पुङ्खः [ बाण का मूल भाग । ] न्युङ्खः । [ सामभेद । ] समुद्गः [ पिटारी ] विटः [जार ] । पट्टः । [ सिल । ] धटः । [ तराजू ] खटः । [अन्धा कुआँ । ] [ बटक से लेकर पतद् ग्रह तक के सभी शब्द पुल्लिंग हैं । ] ( ३ ) कोट्टारः । [ कुआँ ] घट्ट। [ घाट, तीर्थ । ] कोट्टः । [ दुर्गपुर । ] अरघट्टः । [ घटीयन्त्र, रहट । ] हट्टः । [बाजार । ] पिण्डः । [ शरीर । ] गोण्डः [ वृद्धनाभि । ] पिचण्डः [ पेट । ] गडः । [ कुबड़ा। ] करण्डः । [पिटारी या मधुशाला । ] वरण्डः [ समूह या मुखरोगविशेष ] किणः । [ घट्टा । ] घुणः । [घुन ] (४) दृतिः। ] चमड़े का थैला ] सीमन्तः। [ मांग ] हरित् । [दिशा ] रोमन्थः [ जुगाली ] उद्गीथः । [ ओंकार, सामध्वनि ] स्तूपः । [स्तम्भ ] पूपकः । [ मालपुआ ] मूषकः, इति पाठभेदः । आतपः । [ धूप, घाम ] क्षत्रिये नामिः पुंसि, अन्यत्र स्त्रीलिङ्गे । कृपाणः । [ प्रासभेद ] कुणप इति पाठभेदः । [ शवगन्ध । ] क्षुरः । [ छुरा ] केदरः । [ पैसा, टका ] पुद्गलः । [ शरीर ] । For Private and Personal Use Only

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304